Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay

View full book text
Previous | Next

Page 196
________________ 173 • Now, comes a concluding Couplet अथ ग्रन्थकारः सम्यग्ज्ञानाद्धर्मफलं विधेयं चाविष्कुर्वन्ग्रन्थमुपसंहर्तु शिक्षारूपं स्वनामभिंतं च सूत्रं व्याख्यानयनाइ ता संपइ संपत्ते, मणुअत्ते दुल्लहे सम्मत्ते । सिरिसंतिमूरिसिढे, करेह भो ? उज्जमं धम्मे ॥ ५० ॥ 50 Tasampai sampatte manuatte dullahe sammaté । Siri Santi sūri sitfhé karéha bho ujjamam dhammé. 50 तत् सम्मति संपाप्त मनुष्यत्वे दुर्लभेऽपि सम्यक्त्वे । श्रीशान्तिमूरिशिष्टे कुरुत मो! उद्यमं धर्मे ॥ ५० ॥ Tat samprati samprāpté manusyatvé durlabhé'pi samyaktvé i Śri Šānti Sûrisisté kuruta bhol udyamam dharmé 50 ] - Traus. 50. Therefore, O Devout Persons! Now when you have obtained Manusyatva (human-ness), and even the rare Samyaktva (Right Beliefy, labour upon the Dharma promulgated by the Reverd Ones possessing wealth (of Knowledge) and quietitude [ or instructed by. the glorious Santi Shri.] 50. व्याख्या-५०-तावद् भो मव्याः ! साम्मतं मनुजत्वे दशमिदृष्टान्तदुलभे संपाप्ते तत्रापि सम्यक्त्वे अचिन्तितफलपदे चिन्तारत्नपाये। चकारात्सम्यग्ज्ञानचारित्रे । संप्राप्तशब्दो मनुजत्वसम्यक्त्वयोरुभयत्र संबध्यते । सतश्चिन्तारत्नमिव प्राप्ते सम्यक्त्वे । यत्करणीयं तदाह-धर्म उद्यम कुरुत । किविशिष्टे ? " सिरिसंतिम्ररिसिटे ति" सिरिति श्रीः उपलक्षणात् मानश्रीः, तथा शमनं शान्तिः रागादीनामुपशमः, ताभ्यां सूरयः पूज्याः गुणगुणिनोरभेदात्तीर्थकरा गणधरा वा, तैः शिष्टेऽर्थादुपदिष्टे । इयता ग्रन्थकता स्वनामाप्याविष्कृतं । तत्र कर्तृपदं शान्तिरिः उपदिशति शिष्टे मस्तेऽनुपमें जिनधर्मे । क्रियासंबन्धस्तथैव योग्य इत्यक्षरार्थः ॥ ५० ॥

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240