Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay

View full book text
Previous | Next

Page 148
________________ 125 26 Eésim Jīvāņam śarīramāuin thi-sakāyamami Pāņā-Joņi pamāṇam jésim jam atthi tam bhanimo [एतेषां जीवानां शरीरमायुः स्थिति-स्वकाये। पाणा-योनिप्रमाणं येषां यदस्ति तद् मणिष्यामः ॥ २६ ॥ Etésām Jîvānām sariramāyuh-sthīti-svakāyé Prāna-yonipramānām yesam yada-sti tad bhanisyamah 26] Trans-26. We are going to speak about the Measure of 1. the body 2. the Life-limit 3. the Stay in their own body, 4. the vital airs and 5. the forms of existence of these living beings. व्याख्या-२६-एतेषां पूर्वव्यावर्णितस्वरूपाणामेकेन्द्रियादीनां जीवानां येषां यावत्यमाणं शरीरं। प्रमाणशब्दः सर्वत्राभिसम्बध्यते, ततो येषां यजघन्यो स्कृष्टायुः ममाणं। तथा येषां यावती स्वकायस्थितिः, किमुच्यते ? यदेकेन्द्रियाः पृथ्व्यादयो मृला पुनः पृथ्व्यादिषु कियकालमुत्पद्यन्ते सा स्वकायस्थितिः, तस्याः प्रमाणं । तथा प्राणाः-जीव धारणलक्षणा येषां जीवानां दशम भाणेषु (मध्ये) यावन्तः प्राणास्तत्पमाणं । तथा चतुरशोविलक्ष (८४०००००) प्रमाणा योनयो येषु जोवेषु यावत्यमाणाः । अत्थोत्यत्र माकृतलादेकल द्विखबहुल न कञ्चिद्विशेषः, यन्दाऽस्तिशब्दोऽअव्ययेषु सर्ववचनवाची वर्तते, अतोऽत्र न कश्चिद् दोषः । ततो यच्छन्देनापेक्षितमर्थ तच्छन्देनाह-तं भणिमो' तद्भणाम इति गाथार्थः ॥ २६ ॥ D. C.-Word "Pramāņa" (extent or measure) is to be construed with all the words. What is the magnitude of the body ? Whether the life is short or long ? How long do the beings stay in their own bodies ? i-e that is to say, How long do the earth and the like take rebiths in the very earth and the like? How long do the vital airs stay in the body ? How many of the 84 hundred thousand (840000) existences are presocribed for a certain being. All these questions are answered in the following lines.

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240