Book Title: Charitra Manorath Mala
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
चारित्रमनोरथमाला
१० प्रेमप्रभा० 'कइये'त्यादि, कइया'-कदा 'संविग्गाणं' ति संविज्ञानांसंवेग-गुणयुक्तानां, पुनः कीदृशानामित्याह - 'गीयत्थाणं ति गीतार्थानां-सूत्रार्थविदामुत्सर्गापवादज्ञानां 'गुरूण'त्ति गुरूणां, गृणाति तत्त्वमिति गुरुस्तेषां गुरूणां, अत्र बहुवचनं मानार्थे । 'पयमूले 'त्ति पदमूले पदयोर्मूलं पदमूलं तस्मिन् पदमूले, चरणकमले गुरूणां समीप इत्यर्थः । 'सयणाइसंगरहिओ'त्ति स्वजनादीनां सङ्गेन रहितः, स्वजना मातृ-पितृ-भ्रातृ-भगिनी-पत्नी-पुत्र-पुत्र्यादयस्तेषां सङ्गेन सम्पर्केण मोहेन वा रहितः, आदिशब्दाद् धन-धान्य-देह-गेहोपकरणादीनां सङ्गो मोहस्तेन मुक्तोऽहं 'पव्वज्जं'ति प्रव्रज्यां प्रकर्षेण व्रजनं-गमनं प्रव्रज्या, संसारान्निर्गत्य चारित्रमार्गे गमनमित्यर्थः । 'संपवज्जिस्सं'ति सम्प्रव्रजिष्यामि संसारं परित्यज्य सम्यक्पेण प्रकर्षेण च व्रजिष्यामि गमिष्यामि रत्नत्रयीरूपे मार्गे-मोक्षमार्ग इति । इदमत्र तात्पर्यम् - अहं भविष्यत्काले संविग्नानां गीतार्थानां गुरूणां सकाशे स्वजनादीनां सङ्गं परिहत्य प्रव्रज्यां कदा ग्रहिष्यामीति । अयं प्रथमो मनोरथः ॥२॥
संयमग्रहणानन्तरं यद् यत्करणीयं तस्य तस्य मनोरथान् प्रकटयन्नाह -
પ્રેમપ્રભાનો ભાવાનુવાદ :
જેઓ સંવેગગુણથી યુક્ત છે, જેઓ સૂત્ર-અર્થ, ઉત્સર્ગ-અપવાદના જાણકાર હોવાથી ગીતાર્થ છે. એવા તત્ત્વનો પ્રકાશ આપનાર ગુરુભગવંતનાં य२९-भरामi, माता-पिता, भाई-पडेन,पत्नी-पुत्र-पुत्री माहिना संपथा. અથવા મોહથી રહિત થઈને, આદિ શબ્દથી ધન-ધાન્ય-શરીર-ઘરઉપકરણાદિના મોહથી રહિત થઈને, સંસારમાંથી નીકળીને પ્રવ્રયાનોચારિત્રનો એટલે કે સમ્યગ્દર્શન- સમ્યજ્ઞાન અને સમ્યફચારિત્રરૂપ રત્નત્રયીનો-મોક્ષના માર્ગનો ક્યારે સ્વીકાર કરીશ? ૨.
સંયમરનો સ્વીકાર કર્યાબાદ જે જે કરવા યોગ્ય છે, તેના મનોરથો प्रगट ७३ छ

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90