Book Title: Charitra Manorath Mala
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
.४४
-
चारित्रमनोरथमाला - त्रिविधासु सामाचारीषु दशविधचक्रवालसामाचारीपालननिरतत्वस्य महान्मनोरथोऽत्र दर्शितो महोपकारिणा ग्रन्थकारेणेति । शीलाङ्गरथवद्दशविधचक्रवाल-सामाचारीरथोऽप्यस्ति तस्य दिग्दर्शिकेयं गाथा -
मणगुत्तो सन्नाणी, पसमियकोहो य इरियसमिओ य। पुढविजिए रक्खंतो, इच्छाकारो नमो तस्स ॥१॥ अथवा , गुत्तिनाणाइ तिगं, पसमियकोहाइ समिइपणगं च ।
भोमाइ रक्खंतो, चक्कसामायारीजुत्तो य ॥१॥
विस्तरतस्तु स्वरूपमस्य प्रवचनसारोद्धारे पञ्चवस्तुकस्य टीकायां च प्रदर्शितमस्ति ॥१५॥ सामाचारीरथस्य स्थापना यथा।
अथ परीषहसहनं कुर्वन् विविधकुलेषु अज्ञातोञ्छभिक्षाया गवेषणाकरणस्य मनोरथमुद्दीपयति -
-
દશવિધ ચક્રવાલ-સામાચારી રથની સમજૂતી • ઈચ્છાકાર વગેરે સામાચારીના ૧૦ પ્રકાર. • पृथ्वीय, १४ाय, 12, 14, वनस्पतिय, पेन्द्रिय, तेन्द्रिय, यशन्द्रिय, पंथेन्द्रिय, मप : मे १०नी २६८. • य[समिति, भाषासमिति, भेष समिति, मानसमिति, પારિષ્ઠાપનિકા સમિતિ : એ પાંચનું પાલન. • પ્રશમિતક્રોધ, પ્રશમિતમાન, પ્રશમિતામાયા, પ્રશમિતલોભ : એમ ચાર . पायोनुं शमन. • सभ्यान, सभ्यर्शन, सभ्यध्यरित्र : मेम रत्नत्रयी युत. • मनगुप्ति, क्यनगुप्ति, यशुप्ति : सेम त्र गुप्तिवाणो.
मेटो १० x १० x ५ x ४ x 3 x 3 = १८००० मे थाय. ૧૮૦૦૦ શીલાંગ રથની જેમ સામાચારીનો રથ પણ શાસ્ત્રમાં આવે છે. તેની સ્થાપના અહીં બતાવાય છે. ૧૫.

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90