Book Title: Charitra Manorath Mala
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 71
________________ चारित्रमनोरथमाला चउहा दिव्वाइक, हासपओसाइभेयपडिभिण्णं । उग्गउवसग्गवग्गं, अभग्गचित्तो सहिस्सामि ? ॥२४॥ ७० प्रेमप्रभा० 'चउहा 'इत्यादि, 'चउहा' चतुर्धा 'दिव्वाइकयं' दिव्यादिकृतं 'हासपओसाइभेयपडिभिण्णं' हास्यप्रद्वेषादिभेदप्रतिभिन्नं भेदप्रभेदैरनेकप्रकारं, तेषां प्रविभक्तिर्योगशास्त्रे तृतीयप्रकाशे २५३ श्लोकस्य टीकायामित्थं कृतास्ति । १ देवैः कृताः २ मनुष्यैः कृताः ३ तिर्यग्भिः कृताः ४ स्वयं कृताश्चैते उपसर्गाणां चत्वारो मूलभेदास्तेषु देवकृतोपसर्गाणां चत्वारः प्रभेदास्ते चैवं-१ हास्येन २ द्वेषेण ३ रोषेण ४ तेषां त्रयाणां च मिश्रभावेन कृताः । मनुष्यकृतोपसर्गाणां प्रभेदाश्चत्वारस्ते चैवं- १ हास्येन २ द्वेषेण ३ रोषेण ४ दुराचारिणां - दुर्जनानां च कुसङ्गेन कृताः । तिर्यक्कृतोपसर्गाणां प्रभेदा अपि चत्वारस्ते चैवं - १ भयेन २ क्रोधेन ३ आहारप्राप्त्यर्थं श्लोकार्थ : હાસ્ય,પ્રદ્વેષ વગેરે ભેદ-પ્રભેદવાળા, દેવાદિ દ્વારા થતા ચાર પ્રકારના ઉગ્ર ઉપસર્ગસમૂહને અભગ્ન ચિત્તવાળો હું ક્યારે સહન કરીશ ? ૨૪ પ્રેમપ્રભાનો ભાવાનુવાદ : દેવો વગેરે દ્વારા કરાતા હાસ્ય-પ્રદ્વેષ વગેરે ભેદ-પ્રભેદવાળા ઉપસર્ગો યોગશાસ્ત્રના ત્રીજા પ્રકાશના ૨૫૩ મા શ્લોકની ટીકામાં કલિકાલસર્વજ્ઞ શ્રીહેમચન્દ્રસૂરીશ્વરજી મહારાજાએ આ પ્રમાણે બતાવ્યા છે. (१) हेवो द्वारा राता यार प्रहारना उपसर्गो : १. हास्यथी २. द्वेषथी 3. शेषथी ४. त्रहोना मिश्रभावथी. (२) मानवो द्वारा राता यार प्रझरना उपसर्गो : १. हास्यथी २. द्वेषथी 3. रोषथी ४. हुरायारी-हुर्भुनोना संगथी. (3) तिर्ययोथी राता थार प्रहारना उपसर्गो : १. लयथी २. झोपथी 3.आहारनी प्राप्तिमाटे ४. पोतानां जाणो (जय्यां ) ना रक्षएा माटे. (४) पोतानाथी (स्वडृत) राता यार प्रहारना उपसर्गो : १. पोताना

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90