________________
Acharya Shri Kasagarten Gyaan
॥चंद्रराज- चरित्रम् ॥
चतुर्थोवासे नवमः सर्गः।
॥१६७॥
तिलकमञ्जरी कोश्या वधस्वरूपंनिशम्य जैनमतंनिन्दयन्ती रूपमतींप्रत्यवदत्-दृष्टस्तवाद्यैव जिनोक्तधर्मोरे निर्दये ? नाऽत्र कृपालवोऽपि । दयेति जैनाः प्रभणन्ति लोके, मुहुर्मुहुर्बाह्यत एव धूर्ताः ॥ १ ॥ किं तेन धर्मेण जनप्रतारिणा, विधायिनाऽनर्थपरम्परायाः । इहाऽपि दुःखोदधिरेष केवलं, परत्र लोके पदमापदां च ॥ २ ॥ अन्यत्राऽप्युक्तम्-न सा सभा यत्र न सन्ति वृद्धा-वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यमस्ति, सत्यं न तद्यच्छलमभ्युपैति ॥ ३ ॥ रे दुराचारे ? जैनधर्मरक्तायास्तव निरागस पक्षिण्या विहंसने दयालुता व गता ? तांविहन्तुं तव हस्तौ किन स्खलितौ ? प्राणात्ययेऽपि नैतादृशमकार्यविदधामि, इत्थंसपत्नीवचनेन भृशंद्यमाना रूपमती दिनान्यत्यवाहयत् । प्रत्यहंविवदमानयोस्तयोधर्मक्लेशोन विरराम, स्वभ हितशिक्षामवगणयन्त्यावुभे सर्पिषाऽभिषिक्तवन्हिशिखानुकारिण्यौ परोपतप्तिजनयतः। कोशी निहत्य रूपमती मुहुःस्वनिन्दन्ती पश्चात्तापेन पर कार्यमवाप, अतोमेधाविनोविमृश्यैव कार्यविदधति-साहसिकंकर्म महतेऽनय जायते, रे जीव ? बुझ्यस्त्र, यत्किमपिक वाञ्छसि तत्पर्यालोच्यैव त्वया विधातव्यम् । अन्यथा जानताऽजानताऽपि विहितंकर्म शुभाशुभंनाभुक्तंक्षीयते, कृतेन कर्मणा नवीनबन्धोभविष्यति । सैव बन्धोऽशुभस्तीव्रः, काशीस्थकरपत्रवत् । द्विधा विडम्बयञ्जन्तू-नक्षीणो नैव शाम्यति ॥१॥ अकृत्यकारिण्यपि रूपमती प्रविदिताऽर्हततत्वा पर्यालोचिताशुभकर्मा पुरुषवेदंवबन्ध । क्रमेण पूर्णायुष्का सा मृत्वा वीरसेनभूपस्य चन्द्रावतीपल्या कुक्षौ पुत्रत्वेन समवतीर्णा, गर्भदिनेषुपूर्णेषुकुमारं सा प्रासूत, यन्नाम| चन्द्रराजेति राज्ञा विनिर्मितम् , सैव त्वमधुना विराजसे-अहो धर्ममाहात्म्यम् ? अज्ञानतोऽपि समाचरितोधर्मोनिष्फलोनैव
॥१६॥
For Private And Personale Only