________________
CATALOGUE OF PAPER MSS.
प्राक् संहत्य सुरासुरेण जलधिं व्यालोज्य हेमाद्रिणो
दूतं सारमुपाददे स्वयमहो एकांगमल्लस्तु यः । न्यायांभोधिममुं विगाह्य परितो बुद्धया कुशाग्रीयया
सामस्त्येन महार्थसारमचिरालात्वा व्यतारीन्मम ॥ २ ॥ तस्य श्रीजिनरत्नसूरिचरणांभोजांतिकेधीतिनः ____ श्रीलक्ष्मीतिलकाभिषेकनृपते नार्थरत्नैझलत्कुर्वाणात्र सुवर्णदंडरुचिरा दुर्गार्थवृत्तेश्छला
देतस्या मयकोच्छि(त्थि)तोज्ज्वलयशःश्रीवैजयन्त्युच्चकैः ॥ ३ ॥ इति युगप्रधानश्रीजिनेश्वरसूरिशिष्यलेशश्रीअभयतिलकोपाध्यायनिर्मितायां पंचप्रस्थानन्यायमहातर्कविषमपदव्याख्यायां न्यायालंकाराख्यायां पंचमोध्यायः समर्थितः।
चांद्रे कुलेजनि जिनेश्वरसूरिरिंदु
हत्वा तमो वसतिमार्गविकासकारी । भेजे ततोभयगुरुश्च नवांगटीका
पीयूषकुंडनवकोद्धरणः श्रुताब्धेः ॥ १॥ जज्ञे तदीयपदवीनलिनीमरालः ___ खेभ्यश्चरित्ररमया जिनवल्लभाख्यः। आसीत्पदेस्य जिनदत्तगुरुर्भटेन
येनादधे विधिपथः सुवहः खिलोपि ॥२॥ भाभारपदेस्य जिनचंद्रगुरुश्च पंच
विंशो जिनो य इह सर्वजनेन गीतः । तस्मादुदैजिनपतिर्यतिराड् जयश्री
गाढोपगूढपरिमाद्यदमन्दमोदः ॥ ३ ॥ शिष्यास्तस्य जिनेश्वराः सुकृतसा(ता)भाजो जयंत्यंजसा
सुव्यक्तैव सरखती परिवहोच्चैायघंटाध्वना । उत्सर्पोत्सवसंहतिर्जिनगृहेषु वर्णकुंभस्थलात्
पृथ्वी हेमफलैः फलति भुवनं यत्क्को(स्यो)दये मोदते ॥ ४ ॥ विद्यालब्धिक्रियाभिस्त्रिजगदभिभुवां सुप्रसत्त्यैव तेषां
टीका प्रोद्वाहितासावपि हि नयमहातर्कशक्रेण साकं । घुमात्रेणांगजास्तावत वत मयका निर्धनेनापि बुद्धया
___ तस्याभिप्रायवृत्तिर्भवतु सहचरी यावदिंद्वयोर्भा ॥ ५ ॥ श्रीलक्ष्मीतिलकोपाध्यायैः संशोधितेय मि(म)तिनिपुणं ।
अन्यदपि यच्च शोध्यं तदत्र शोध्यं महाकुशलैः ॥ ६॥ 11. श्रीकंठन्यायटिप्पनक a टीका on उदयन's न्यायतात्पर्यपरिशुद्धि. 49 leaves, 12. सुधानिधि (योगविवरण) by यादव. 10 leaves. ___End:-इति यादवसूरिकृते सुधानिधौ योगविवरणं संपूर्ण. 13. कातन्त्रविभ्रमटीका by जिनप्रभसूरि. सं. १३५२. 10 leaves.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org