Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 26] [योगग्रन्थव्याख्यासंग्रहः व्याख्या गाथा / नाम उपयुक्तः उपयुक्त श्रवणम् उपयोगः उपलम्भनम् उपवास: उपशमः उपश्रा = ज्ञेयप्रत्याख्येयपरिज्ञापरः / सा. = ईर्यासमित्यादिसंशुद्धिपूर्वकम् / सा. = निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं / भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं // पं. 1/2 = उपयुज्यत इति ‘उपयोग:' ग्रहणपरिणामः / गु. 4/98 = उपयुज्यतेऽनेनेति साकारानाकारादिः / ध्या. = सूक्ष्मार्थावगाहनम् / त.उ. 1/35 = उपावृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह। ... उपवासः स विज्ञेयो न तु देहस्य शोषणम् // 241 // ब्र.सि. 241 = अवराहेऽवि महंते कोहाणुदओ वियाहिओवसमो / स.स. 44 = भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च क्रोध-मान-माया-लोभानामनुदयावस्था / यो.शा. - 2/2 = कषायेन्द्रियनिग्रहः / अ. 10/5 = द्वेषः / 2/62 * एष मे शिष्यः...इत्यपेक्षा पक्षाभ्युपगमस्वरूपा.. भवत्युपश्रा / गु. 2/63 = उपसंपत् ज्ञानाद्यर्थं गुर्वन्तराश्रयणम् / पं. 12/3 = तयहीणकज्जगहणे वयणं उवसंपया उवगमस्स / ___ सा पुण तिविहा भणिया नाणे दंसणचरित्ते य / सा. = उपसम्पद् नाम-अन्यरूपापत्तिः / गु. 4/117 = तथोपसंपत्तिः, ज्ञानाद्यर्थं गुर्वन्तराश्रयणम् / सा. = त्रिसन्ध्यप्रणमादिविनयरूपम् / यो.बि. = उपस्थापनं पुनर्दीक्षणं पुनश्चरणं पुनर्वतारोपणमित्यनर्थान्तरम् / त.भा. 9/22 = संवररूपम् / ध.प. = उपाधिभिः उपादेयताबुद्धि-आहारादिदशसंज्ञाविष्कंभफलाभिसन्धिरहितत्वलक्षणैर्निर्मलभावमानीतम् / उ.प. .230 = आचारगोचरविनयं स्वाध्यायं वाऽऽचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः, उपसंपदासा. 58 उपस्थानम् उपस्थापनम् 55 उपादेयम् उपाधिपरिशुद्धम् उपाध्यायः

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150