Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 54] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा दीर्घदर्शी दीर्घालोचनसङ्गता दुःखगर्भितवैराग्यम् दुःखम् 6/1 d दुष्कृतगर्दा 42 दुष्टाः दृढप्रयत्नः दृढाज्ञानम् दृढानुरागः हए। दृष्टिः = दीर्घकालभावित्वाद्दीर्घमर्थमनर्थं च पश्यति पर्यालोचयतीत्येवंशीलो दीर्घदर्शी / यो.शा. 1/55 = कार्यपरिणामालोचनवती / यो.बि. 246 = तत्राद्यं विषयाप्राप्तेः संसारोद्वेगलक्षणम् / अध्या. = पापलक्षणम् / शा.वा. = शारीरमानसबाधारूपाणि / यो.बि. = अनादावपि संसारेऽनाभोगादिना प्रकारेण कायादिभिः करणभूतैः यानि दुष्कृतानि अर्हत्सिद्धादिसमक्षं संवेगापन्नेन चेतसा तेषां जुगुप्सा / यो.श. = मोहदोषोपेताः / गु. = प्राक्तनयत्नातिशायी आशातनादिपरिहारप्रयत्नः / सा. = अबाध्यमिथ्याज्ञानम् / द्वा. 12/22 = निष्ठुरप्रतिबन्धरूपः / यो.बि. 342 = प्रत्यक्षानुमानप्रमाणोपलब्धः / उ.प. = स्वसंवेदनादिसिद्धः / यो.बि. = सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते / यो.दृ.. = सच्छ्रद्धासंगतो बोधः / द्वा. 20/25 = योऽयं दर्शनिनां निजनिजदर्शनेषु युक्तिपथावतारासहेष्वपि कम्बललाक्षारागवत् प्रायेणोत्तारयितुमशक्यः ' पूर्वरागद्वयापेक्षयातिदृढस्वभावः प्रतिबन्धो विजृम्भते स इति / उ.प. = दृष्टीनामज्ञानिकादीनां यत्र प्ररूपणा कृता सः, * तासां वा पातो यत्र दृष्टिपातः / त.उ. = कुप्रवचनाभिनिवेशः / अ.म. = केवलज्ञानावलोकितलोकालोकः विघटितरागद्वेषमोहः / स.स. 29 = सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः / यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः // 4 // यो.शा. . 2/4 = दीव्यन्तीति देवाः - भवनवास्यादयः / ध्या. = ऋषभादिदेवतास्तवरूपः प्रणवनम:शब्दादिस्वाहापर्यन्तः / यो.बि. 382 दृष्टिरागः दृष्टिवादः दृष्ट्यनुरागः देवः देवतास्तवः

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150