Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 98] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा 13/16 9/8 3/8 3/99 7/15 नियोगेन, तदुत्सर्पणोऽयम्, बीजमेतद् भावस्य, महावीर्यमेतत्, उचिता विश्रामणा इति महाविवेकसारसंवेगसारता / यो.श. यत्नः = आदरः / षो. = आदरः / अ. यत्नातिशयः = अप्रमादभावनाजनितो विजातीयः प्रयत्नः / षो. यथाच्छन्दः = उस्सुत्तमायरंतो, उस्सुत्तं चेव पण्णवेमाणो / एसो उ आहाछंदो इच्छाछंदु त्ति एगट्ठा // गु..... = यथाकथञ्चित्स्वमनीषिकया गुरुसिद्धान्तनिरपेक्षतया च सर्वधर्मकृत्येषु च्छन्दो मनोऽभिप्रायो येषां ते, उक्तं च, उस्सुत्तमणुवइटुं सच्छन्दविगप्पियं अणणुवायं / / परतत्ति पवत्तेति तेण य इणमो अहाच्छन्दो // स.स. यथाविधिः = शास्त्रीयन्यायानतिक्रमेण / द्वा. . यथाशक्तिः = यस्य यावती शक्तिः / यो.बि. = शक्त्य नुरूपम् / पञ्च. = स्वसामर्थ्यानुरूपम् / यो.बि. = करणाकरणयोः शक्त्यनुल्लंघनेन / यो.श. = पुरुषसंहननादिसामर्थ्यानुसारतः / अ. . = यथासमाधिः, शक्त्याद्यनुरूपम्, नासद्ग्रहेण / यो.श. = शक्तिरनतिक्रमेण यथाशक्ति, उत्सर्गापवादाभ्यामिति / स.स. = शक्तेः शरीरसामर्थ्यस्यानतिक्रमो यथाशक्तिः / अ. = शक्तेरनतिक्रमेण चित्तवित्तानुरूपम् / = शक्त्यौचित्येन / यो.दृ. = स्वयोगसमाधानमनतिक्रम्य न पुनरसद्ग्रहेण / उ.र. यथास्थितवस्तुवादिनः = यथास्थितमभिलाप्यानभिलाप्यत्वादिना प्रकारेण स्थितं वस्तु वदितुं शीलाः / पञ्च. यशः = पराक्रमकृतम् / श्रा. युक्तस्वरता = परयोगानुपघातिशब्दता / ल.वि. युक्तिः = उपपत्तिः / श्रा. 16

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150