Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 121
________________ 112] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा वैयावृत्त्यम् =. अन्नपानौषधभैषजदानादिना पादधावनशरीरसंवाहनशयनासन रचनादिना च साधुजनोपकारिणा चित्ररूपेण क्रियाविशेषण . व्यावृत्तभावः / उ.प.. = उपधिप्रतिलेखनाहाराद्यानयनादिकम् / सा. = व्यावृत्तभावलक्षणमाहारादिना / यो.दृ. = व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं तस्मिन् तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ / पं.. = व्यावृत्तस्य-अशनादिदानव्यापारवतो भावः कर्म वा / पं. 19/3 वैराग्यम् = माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः / दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः // 17 // प्रश. 17 = भवस्वरूपविज्ञानाद् द्वेषान्नैर्गुण्यदृष्टिजात् / तदिच्छोच्छेदरूपं द्राग् वैराग्यमुपजायते // 1 // अध्या. = विरागस्य भावो / ध्या. = वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपधिष्वनभिष्वङ्ग इति / त.भा. .. 7/7 व्यञ्जनम् = प्रतिनियताभिप्रायस्फुटीकरणम् / त.उ. 1/35 व्ययः = भर्त्तव्यभरण-स्वभोग-देवताऽतिथिपूजनादिप्रयोजने द्रव्यविनियोगः / यो.शा. व्यवस्था = मर्यादा / अ. 17/2 व्यवहरणम् = व्यवहारः स्नानपानदहनपचनादिका क्रिया / द्वा. 8/12 व्यवहारः = कारणस्यापि कार्यत्वोपचाररूंप: / यो.बि. . 369 = धर्मप्रधानः / ध. 197 = लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः / त.भा. . 1/35 व्यवहारतः = सामान्येन फलं प्रति योग्यतामधिकृत्य / यो.श. व्यवहारनयः = व्यवहारप्रधानो नयः / गु. व्याख्याप्रज्ञप्तिः = व्याख्याया जीवादिगताया यत्र नयद्वारेण प्ररूपणा क्रियते सा / त.उ. * 1/20 व्याधिः = कुष्ठादिलक्षणः / यो.दृ. व्यापन्नदर्शनाः ___= अर्हद्देवतादिवचोव्यवहारतः सम्यग्दृष्टिवदाभासमाना अपि निश्चयतो विनष्टसम्यग्दर्शनाः / गु. 1/60 1/48 __79

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150