Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 99
________________ 90] मानः 4/2 6 27 [योगग्रन्थव्याख्यासंग्रहः | नाम नाम व्याख्या गाथा = अतिप्रशस्तफला / यो.बि. 220 मात्सर्यम् = परप्रशंसाऽसहिष्णुत्वम् / षो. 4/4 माध्यस्थः (उपेक्षा) = परदोषोपेक्षणम् / षो. 4/15 = अनाग्रहत्वम् / अ. 21/8 = क्रूरकर्मसु निःशङ्ख देवता-गुरुनिन्दिषु / आत्मशंषिसु योपेक्षा तन्माध्यस्थ्यमुदीरितम् // 121 // यो.शा. 4/121 = माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनर्थान्तरम् / त.भा. 7/6 = अहमिति प्रत्ययहेतुः / गु. = दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः / यो.शा. = मानः स्तम्भः गर्वः उत्सेकः अहङ्कारः दर्पः मदः स्मयः इत्यनर्थान्तरम् / त.भा. 8/10 = अभ्युत्थानादिक्रिया / षो. माया = कपटम् - निकृतिः - परवञ्चनम् / सा. : = माया प्रणिधि: उपधिः निकृतिः आचरणं वञ्चना दम्भः कूटम् अतिसन्धानम् अनार्जवमित्यनर्थान्तरम् / त.भा. 8/10 = स्वपरव्यामोहोत्पादकं शाठ्यम् / गु. 4/2 मार्गः = चेतसोऽवक्रगमनं भुजंगमनलिकायानतुल्यो विशिष्टगुण स्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेष इति / यो.बि. 179 = विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही जीवपरिणामः / 6/26 = सम्यग्दर्शनादिरूपं-निर्वाणनगरगमनपथम् / पं. = सारसिओ परिणामो, अहवा उत्तमगुणप्पणप्पवणो। हंदि भुजंगमनलिआ-यामसमाणो मओ मग्गो // 15 // यति. 15 = चेतसोऽवक्रगमनं, भुजङ्गमगमननलिकायानतुल्यो / विशिष्टगुणस्थानावाप्ति प्रगुणः स्वरसवाही क्षयोपशमविशेषः / हेतु-स्वरूप-फलशुद्धा सुखेत्यर्थः / ल.वि. मार्गगामी = कल्याणप्रापकपथयायी / यो.बि. 272 मार्गपतितः = चरमयथाप्रवृत्तिकरणभागभाक् / उ.र. 64 2/5 "140

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150