Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 65
________________ 56] [योगग्रन्थव्याख्यासंग्रहः | नाम व्याख्या गाथा द्रव्यप्रत्याख्यानम् = अपेक्षादिकृतं प्रत्याख्यानम् / अ. = उदग्रवीर्यविरहात्, क्लिष्टकर्मोदयेन यत् / . बाध्यते तदपि द्रव्य-प्रत्याख्यानं प्रकीर्तितम् // 6 // अ. द्रव्यबन्धः ___ = निगडादिः / त.उ. द्रव्य-भावचारित्रम् = अभव्यस्य भव्यस्य वानुपयुक्तस्य क्रियानुष्ठानम्, आगमपूर्वकं भावचारित्रम् / त.उ. द्रव्य-भावसम्यक्त्वौ = जिणवयणमेव तत्तं, एत्थ रुई होइ दव्वसम्मत्तं / जहभावा णाणासद्धा, परिसुद्धं तस्स सम्मत्तं // 1063 // पं.व. 1063 = ये मिथ्यादर्शनपुद्गला भवस्य सम्यग्दर्शनतया शुद्धि प्रतिपत्स्यन्ते, त एव विशुद्धा आत्मपरिणामापन्ना भावसम्यग्दर्शनम् / त.उ. द्रव्यमनः = विशिष्टाकारपरिणताः पुद्गलाः / यो.शा. 4/35 द्रव्यमोक्षः = निगडादिविप्रयोगः / त.उ... द्रव्यम् = गुण-पर्यायवत् द्रव्यम् / ध्या. = मनोरुचिविकलत्वलक्षणेनाप्रधानभावः / उ.र. द्रव्यलिङ्गक्रियाः = पूजाधभिलाषणव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः / उ.प. 233 द्रव्यलिङ्गधराः ___= भावशून्यत्वेनाप्रधानसाधुनेपथ्यधारिणः / पं. 14/46 द्रव्यसंवरः = अपिधानम् / त.उ. 1/5 = यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः / यो.शा. द्रव्यसम्यक्त्वम् = लोकोत्तरबीजपरिग्रहवशतो मिथ्यादृष्टिसंस्तवपरित्यागपूर्वकसंघ चैत्यादिभक्तिकृत्यपरायणस्यापुनर्बन्धकस्य भवति / प्र. द्रव्याक्षरम् = पुस्तकादिन्यस्ताकारादिरूपम्, 1/20 * ताल्वादिकारणजन्यः शब्दो वा, 1/20 * एतच्च व्यज्यतेऽर्थोऽनेनेति व्यञ्जनाक्षरमप्युच्यते / त.उ. 1/20 द्रव्याजीवः = गुणादिवियुतो बुद्धिस्थापितः / त.उ. द्रव्याज्ञा = लिंगाइं होंति तीसे ण तदत्थालोअणं न गुणरागो / .. नापत्तपुव्वहरिसो विहिभंगे णो भवभयं च // 19 // उ.र. . = स्वस्वोचितबाह्यानुष्ठानरूपा / उ.र. 4/80

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150