Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 100] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा योगधर्माधिकारी योगपूर्वसेवा योगबीजम् योगबुद्धिः योगमार्गः योगमाहात्म्यम् योगवक्रता कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् // यो.दृ. 161 = औचित्यारम्भिणोऽक्षुद्राः प्रेक्षावन्तः शुभाशयाः / अवन्ध्यचेष्टाः कालज्ञा योगधर्माधिकारिणः // यो.बि. 244 = पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् / सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिताः // 1 // द्वा. 12/1 = जिनेषु कुशलं चित्तं तन्नमस्कार एव च / प्रणामादि च संशुद्धं योगबीजमनुत्तमम् // 8 // द्वा.. = जिनेषु कुशलं चित्तं, तन्नमस्कार एव च / प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् // 23 // * मोक्षयोजकानुष्ठानकारणम् / यो.दृ. = धर्मवासनापरिष्कृतमतिः / उ.र. = योग एव निर्वाणपुरप्रापकतया मार्गः / यो.बि. = योगसामर्थ्यलक्षणम् / यो.बि. . = अनार्जवप्रणिधानं मायाचित्तं योगविपर्यास इत्यनर्थान्तरम् / 6/21 '= योगाभ्याससामर्थ्यलक्षणा / यो.श. 75 = सम्यग्दर्शनादिमुक्तिबीजोत्कर्षरूपा / यो.बि. 54 = अध्यात्मग्रन्थाः पातञ्जलादयः / पं. ' 3/27 = साधुजनानुष्ठानसंग्राहकसिद्धांतालापकाः / उ.र. = यथोक्तं "यमनियमासनप्राणायामप्रत्याहारधारणा___ध्यानसमाधयोऽष्टावङ्गानि" / यो.दृ. = सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः / तथा दर्शनतो योग आद्यावञ्चक उच्यते // 219 // यो.दृ. 219 = सद्भिः कल्याणसंपन्नैर्दर्शनादपि पावनैः / तथादर्शनतो योग आद्यावञ्चक उच्यते // 29 // द्वा. 19/29 = एतद्दोष(क्रियाष्टदोषाः)विमुक्तं, शान्तोदात्तादिभावसंयुक्तम् / . सततं परार्थनियतं, सङ्क्ले शविवजितं चैव // 12 // षो. 14/12 * सुस्वप्रदर्शनपरं समुल्लसद्गुण-गणौघमत्यन्तम् / / कल्पतरुबीजकल्पं शुभोदयं योगिनां चित्तम् // 13 // षो. 14/13 त.भा. योगवशिता योगवृद्धिः योगशास्त्राः योगसंग्रहाः योगाङ्गानि योगावञ्चकयोगः योगिचित्तम्

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150