Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ कषायः]] [31 नाम .. व्याख्या गाथा कषायः काङ्क्षा. कान्तादृष्टिः 3/13 कान्तिः कामः कामरागः कायः कायक्लेशः कायगुप्तिः = कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा कषः संसार: कर्म वा, तस्याऽऽया लाभाः प्राप्तय इति कृत्वा / यो.शा. 4/6 = कलुषयत्यात्मानमिति कलुषाः -कषायाः / ध्या. 22 = कषस्य-संसारस्यायः-लाभो येभ्यस्ते / गु. 4/98 = अन्यान्यदर्शनग्रहः / यो.शा. 2/17 = ऐहलोकिकपारलौकिकेषु विषयेष्वाशंसा काङ्क्षा / त.भा. 7/18 = कंखा कुमयभिलासो दयाइगुणलेसदसणओ // 29 // स.स. 29 = कान्तायामेतदन्येषां प्रीतये धारणा परा / __अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदया // 162 // यो.दृ. 162 = शारीरं तेजः / यो.शा. = परपरिगृहीतास्वनूढासु वा स्त्रीषु दुरभिसन्धिः कामः / यो.शा. 1/56 = यतः आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः सः / यो.शा. 1/52 = प्रियप्रमदादिविषयासाधनवस्तुगोचरः / उ.प. 189 = शरीरमात्मनो निवासः / यो.शा. 4/74 = कायस्य देहस्य क्लेशः औचित्येन विबाधनम् / पं. 19/2 = चेष्टानिवृत्तिलक्षणा, यथासूत्रं चेष्टानियमलक्षणा च, * उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः / स्थिरीभावः शरीरस्य कायगुप्तिर्निगद्यते // 43 // 1/43 * शयनाऽऽसननिक्षेपादानचङ्क्रमणेषु यः / स्थाने च चेष्टानियमः कायगुप्तिस्तु साऽपरा // 44 // यो.शा. 1/44 = शयनाऽऽसनाऽऽदाननिक्षेप-स्थान-चङ्क्रमणेषु कायचेष्टानियमः कायगुप्तिः / त.भा. = उपसर्गाद्युपनिपातेऽपि निश्चलता योगनिरोधे सर्वथा चेष्टापरिहारो वा शयनासनादिषु सिद्धान्तोक्तयतनाप्रकारेण चेष्टानियमरूपा वा / अ.म. 57 = शरीरावयवानां पाणि-पादादीनामनिभृततावस्थानम् / यो.शा. 3/115 = औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचि व्याज्जीवव्यापारो / ध्या. = कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः / त.भा. 6/1 कायदुष्प्रणिधानम् काययोगः 3

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150