Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 110] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा 17 विषयः = ज्ञानगम्यः पदार्थः / त.उ. विषयप्रतिभासज्ञानम् = विषयकण्टकरत्नादौ बालादिप्रतिभासवत् / . विषयप्रतिभासं स्यात्, तद्धेयत्वाद्यवेदकम् // 2 // अ. = विषयप्रतिभास इत्याख्या यस्य, विषयस्यैव हेयत्वादिधर्मानुपरक्तस्य प्रतिभासो यत्र तत् / द्वा. विषयानुरागः शब्दादिविषयानुषङ्गः / अ.म. विषयाभ्यासः = मोक्षमार्गस्वामिन्यर्हदादौ पूजादिकरणाभ्यासो विषयाभ्यासः / उ.र. = विषयेऽर्हलक्षणे मोक्षमार्गस्वामिनि योऽभ्यासः पूजादिकरणस्य सः / उ.प. = विषयेऽहल्लक्षणे मोक्षमार्गस्वामिनि वा विनयादिवृत्तिः सः / ध.प. विषादः = दैन्यम् / अ. 10/3 विषानुष्ठानम् = आहारोपधिपूजद्धिप्रभृत्याशंसया कृतम् / शीघ्रं सच्चित्तहन्तृत्वाद्विषानुष्ठानमुच्यते // 3 // अध्या. 10/3 लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तमारणात् यद् . अनुष्ठानम् तद् / द्वा. 13/12 विसंवादनम् = सत्यवदभ्युपगमे तदपह्नवोपाये व्युत्थापनम् / त.भा. 6/21 विहारः = मासकल्पादिः / गु. 3/137 वीतरागः = क्षीणमोहादिगुणस्थानवर्ती मुनिः / उ.र. 114 वीतोऽपेतो रागो येषां ते / पञ्च. = महावीरनामधेयः / त.उ. का. 1/22 = विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरः / ध्या. 1 = विशेषेण ईरयति क्षिपति कर्माणीति वीरः, विदारयति यत् कर्म तपसा च विराजते / तपोवीर्येण युक्तश्च तस्माद् वीर __इति स्मृतः // इति लक्षणाद् निरुक्ताद्वा वीरः / यो.शा. = वीर्यान्तरायकर्मक्षयक्षयोपशमप्रभवेणात्मशक्तिविशेषः / ल.वि. 284 = आन्तरशक्तिविशेषः अथवा उत्साहः / सा. 11 = उत्साहः / त.उ. का. 1/13 = कर्मशत्रुविजयानुकूलः पराक्रमः / द्वा. वीरः वीर्यः 98

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150