Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ परिज्ञा] [69 नाम .. व्याख्या गाथा परिज्ञा = ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञारूपा द्विविधा / पञ्च. परिणतजिनवचनाः = सम्यक् श्रद्धागोचरीकृतप्रवचनतत्त्वाः / सा. परिणताः = परिणतं परिपाकमापन्नं जीवेन सहैकीभावमागतं चारित्रं ___येषां ते परिणताः, इतरेऽपरिणताः / गु. 2/330 परिणामः . = अपरापरपर्यायगमनम्, * परिणामो ह्यान्तरगमनं, न तु सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः // अ. 10/6 = केनचिद्रूपेणान्वयित्वे सति केनचिद्रूपेण व्यतिरेकित्वं . परिणामः / षो. 16/5 = चित्तभावः / द्वा. 7/30 = जीवाध्यवसायः / पं. 3/29 = परि समन्ताद् नमनं परिणामः सुदीर्घकालं - पूर्वापरावलोकनादिजन्य आत्मधर्म इत्यर्थः / उ.प. 38 = शुभान्तःकरणपरिणतिरूपः / उ.र. = सम्यक्परिणतजिनवचना मध्यस्थवृत्तयः / गु. 1/49 परिभोगः = परि-आवृत्त्या बहिर्वा भोजनं परिभोगो वस्त्रादिभोगः / पं. 1/21 = परिभुज्यत इति पुनः पुनः भुज्यत इति वस्त्रादिः, * बहिर्भोगः परिभोगः परिशब्दस्य बहिर्वाचकत्वात् / श्रा. = इहलोकाशंसादिपरिहारेण शुद्धः / यो.बि. = केवलमाज्ञापेक्षी पुष्टालम्बनः / पञ्च. = प्रणिधानाद्याशयविशुद्धिमान् / यो.वि. = निर्दूषणम् / पं. = सर्वतो भावविशुद्धा प्रतिपत्तिमीमांसोत्तरकालभाविनीदमित्थमेवेते निश्चयाकारापरिच्छत्तिः तत्त्वविषयैव / षो. 16/14 परिशुद्धाज्ञायोगः = दीर्घकालाऽऽदरनैरंतर्यासेवितविशुद्धाज्ञासंपत्तिः / उ.र. परीक्षाविधिः . = अयमित्थंभूतोऽनित्थंभूतो वेति विशेषनिर्धारणप्रकारम् / ध.प. 1 परीभोगः = भक्षणम् / पं. परीषहजयः = क्षुद्वेदनाद्याकुलताप्रतिपक्ष: सामायिकरूपस्थिरतापरिणाम एव निश्चयतः परीषहविजयः / अ.म. 284 परिशुद्धः

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150