Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ भवाभिष्वङ्गः] [83 / नाम . व्याख्या गाथा 87 भवाभिष्वङ्गः भव्यः भव्यत्वम् भव्यसत्त्वाः भव्याः = क्षुद्रो लोभरतिर्दीनो मत्सरी भयवान् शठः / अज्ञो भवाभिनंदी स्यान्निष्फलारम्भसङ्गतः // 6 // अध्या. ___2/6 = क्षुद्रो लोभरतिर्दीनो मत्सरी भयवान् शठः / अज्ञो भवाभिनन्दी स्यान्निष्फलारंभसंगतः // 5 // द्वा. 10/5 = संसाराभिनन्दनशीलः / यो.बि. = क्षुद्रो लाभरतिर्दीनो, मत्सरी भयवान् शठः / ____ अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः // 76 // 76 * संसारबहुमानी / यो.दृ. 76 . = इहामुत्र फलापेक्षा भवाभिष्वङ्ग उच्यते // 10 // द्वा. 13/10 = अत्यन्तदृढसांसारिकफलवन्द्यम् / यो.बि. = निर्वाणार्हजीवः / यो.बि. = सिद्धिगमनयोग्यत्वम् / पञ्च. = सिद्धिगमनयोग्यत्वम्, अनादिपारिणामिको भावः / ल.वि. = मोक्षगमनयोग्याः अपुनर्बन्धकादिजन्तवः / यो.वि. = भगवद्बहुमानितयासन्नसिद्धिकाः / उ.र. = सिद्धिगमनयोग्याः, अनादिपारिणामिकभव्यभावयोगाद् / श्रा. 66 = सेत्स्यन्तः / त.उ. 1/32 = चित्तपरिणामलक्षणः / श्रा. = चित्तप्रणिधानरूपः / अ.म. = परमार्थः / यो.बि. fa, Pak i st = भवनं भावः परिणामः, 2.कि.मि म.सा. * शुभध्यानलक्षणं कारणभतमान CCM, पाठीयानी पोज, * उपयोगभावात्मकजीवलक्षणम्, HEIRIS-300 001. * औदायिकभावकारणभूतकर्ममललक्षणम्, 2/1 * परमार्थः, 2/1 * अध्यवसायः / अ. 2/1 = शुद्धपरिणामः / द्वा. 7/31 = शुद्धरूपः परिणामम् / यो.बि. 349 = निर्वाणसाधिका / पञ्च. = अमृतानुष्ठानरूपम् / यो.वि. 215 भावक्रिया भावचैत्यवन्दनम्

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150