Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 34
________________ [25 उद्वेगः] | नाम उद्वेगः उन्नतिः उन्मादः उन्मार्गः उपकारः उपकारक्षमा उपग्रहः व्याख्या गाथा = कष्टसाध्यताज्ञानजनितमालस्यम् / षो. 14/3 = चित्तसंतापः / अ. 25/3 = मनःस्वास्थ्यचलनम् / अ. 10/3 = स्थितस्यैव क्लमः / द्वा. 18/14 = बहुजनश्लाघा / द्वा. 6/29 = मोहावेशः / यो.बि. 60 = अर्हत्प्रणीतक्षायोपशमिकभावरूपसन्मार्ग परित्यागात्मकः शाक्यशैवनास्तिकादिशासनस्वीकारात्मकश्च य उन्मार्गः / स.स. 11 = अनर्थत्राणम्, हितकरणम् / प्र. 39 _ = उपकारः प्रयोजनं गुणोऽर्थ इत्यनर्थान्तरम् / त.भा. 5/17 . = हितकरणम् / अ. 28/6 * = उपकारिप्रोक्तदुर्वचनाद्यपि सहमानस्य / द्वा. 28/7 = उपग्रहो निमित्तमपेक्षाकारणं हेतुरित्यनर्थान्तरम् / त.भा. 5/17 = उपष्टम्भदानम्, स च द्रव्यतोऽसमर्थस्याशनपानाद्यानयनलक्षणः, भावतश्च सूत्रार्थप्रदानग्लानसमाधानोत्पादनादिलक्षणः / गु. __3/1 = उपचरितवस्तुव्यवहाररूपः / यो.बि. 15 = मण्डलीभोक्ता / पं.व. 343 = हितप्रवृत्त्यनुकूलवाक्यः / उ.र. = तीर्थकरगणधरादिप्रज्ञापनारूपम् / उ.प. = शास्त्रप्रज्ञापनम् / यो.बि. 222 = वातादिधातुविकारजनितश्चित्तसंक्षोभः / यो.बि. = सद्गुणानामुत्कीर्तनम् / पं. 15/24 = पुनः पुनर्नोग्य उपभोगोऽङ्गनादिकः // 5 // यो.शा. = पुनः पुनरुपभुज्यत इति भवनवलयादिः / श्रा. 26 = बहिःपरिभोगः / द्वा. 7/7 = सकृदन्तर्वा भोजनमुपभोगः / पं. 1/21 = उपभुज्यत इति, उपशब्दस्य सकृदर्थत्वात्सकृद् भुज्यत इत्यर्थः अशनादिः, अन्तर्भोगो उपभोगः उपशब्दस्यान्तर्वचनत्वात् / श्रा. उपचारः उपजीवकः उपदेशः 503 45 उपप्लव: उपबृंहा उपभोगः 284

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150