Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 111
________________ 102] नाम व्याख्या रागद्वेषौ रूग रूपम् रूपवान् रूपस्थम् [योगग्रन्थव्याख्यासंग्रहः गाथा अप्रमत्तादौ माध्यस्थ्यदशायां तदभावेऽपि सरागत्वस्यैव व्यवहारात् / गु. 4/50 = सुखोपाये सुखशादने तृष्णा सुखज्ञस्य सुखानुस्मृतिपूर्वो लोभपरिणामो रागः / द्वा. 25/29 = स्वरूपतोऽप्रशस्तावेव, पापप्रकृतित्वात् / अ.म. 16 = रोगः, पीडा, भङ्गो वा / षो. 14/3 = चार्वङ्गावयवसंनिवेशः / त.उ. का. 1/13 = शुभशरीरसंस्थानः / यो.बि. ___ 187 = रागद्वेषमहामोहविकारैरकलङ्कितम् / शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् // 8 // यो.शा. तीथिकैरपरिज्ञातयोगमद्रामनोरमम् / अक्ष्णोरमन्दमानन्द-निस्यन्दं दददद्भुतम् // 9 // जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः / निर्निमेषदृशा ध्यायन् रूपस्थध्यानधान् भवेत् // 10 // यो.शा. 9/10 = रूपरसगन्धस्पर्शशब्दवन्ति / त.उ. 1/26 = अमूर्तस्य चिदानन्दरूपस्य परमात्मनः / निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम् // 1 // यो.शा. 10/1 = बहिर्वृत्तिः श्वासः / द्वा. 22/17 = यत् कोष्ठादतियत्नेन नासा-ब्रह्मपुराननैः / बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः // 6 // यो.शा. 5/6 = विशुचिकाद्यातङ्कः / यो.दृ. 79 = रोचयतीति-विहितानुष्ठाने रुचिमात्रकरं तथाविधशुद्ध्यभावात् / श्रा. = विषविकारादिवद्दारुणः / उ.प. 194 = रोदयत्परानिति रुदो दुःखहेतुः, तेन कृतं तस्य वा कर्म रौद्रम् / यो.शा. = हिंसाद्यतिक्रौर्यानुगतम् / ध्या. [ल] = लक्ष्यते तदितरव्यावृत्तं वस्त्वनेनेति / षो. = याञ्चाशीलः / यो.बि. रूपाणि रूपातीतम् रेचकः रोगः रोचकसम्यक्त्वम् 49 रौद्रः रौद्रध्यानम् लक्षणम् लाभरतिः

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150