Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 54
________________ 19 28/8 जिनगुणाः] [45 / नाम . व्याख्या गाथा = रागादिजेतृत्वात्सर्व एव विशिष्टश्रुतधरादयो जिना उच्यन्ते / तद्यथा-श्रुतजिनाः, अवधिजिनाः, मन:पर्यायज्ञानजिनाः, केवलिजिनाश्च / यो.दृ. = श्रुतावधिमनःपर्यायकेवलज्ञानवन्तो जिनकल्पिकाश्च / पं. 4/28 जिनगुणाः = रागादिवैरिवारविदारकत्व-समस्तवस्तुस्तोमविषयविज्ञायकत्व निखिलनाकिनिकायाभिनम्यत्व-सद्भूतपदार्थप्रकाशकारिवाग्वादित्वशिवसुखनायकत्वतद्दानसामर्थ्यादयः / पं. 2/24 जिनतत्त्वगः = जिनस्य तत्त्वं-केवलजीवप्रदेशसंघातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्वगः / यो.वि. जिनतत्त्वम् केवलजीवप्रदेशसञ्जातरूपम्, * केवलज्ञानादिस्वभावम् / षो. 14/1 जिनदेशना = नयशतसमाकुला / अ. जिनपूजाविधिः . . = द्रव्यभावशुचित्वम्, कालाभिग्रहः, सन्माल्यादीनि, व्यूहे प्रयत्नः, कण्ट्वाद्यतिसहनम्, तदेकाग्रता, सत्स्तवपाठः, विधिवन्दनम्, कुशलप्रणिधानमिति / यो.श. जिनभक्तिः = क्रियाकरणकालीनावश्यकाज्ञाप्रणिधानोपस्थिते तद्दातरि भगवत्यहो ! परमसूक्ष्मो जगज्जन्तुहितावहो भगवता धर्मः प्रतिपादित इत्येवंविधादरलक्षणा / गु. जिनमतम् = अर्हत्प्रणीतं सकलभावाविर्भावकं द्वादशाङ्गीरूपं शास्त्रम् / स.स. = जिना रागादिसन्तानविजितास्तेषां वचनम् / त.उ. जिनशासनम् = हेतुयुक्तिदृष्टान्तकृतदुष्टशासनम् / स.स. = निश्चितसदसन्नित्यानित्याभिलाप्यानभिलाप्यावियुत सामान्यविशेषमयानन्तधात्मकं कुनयविवर्जितं सकलनयमयं प्रत्यक्षपरोक्षप्रमाणोपपन्नम् / स.स. जिनाज्ञायुक्तः . = भगवदुक्तविधिपरायणः / सा. जिनोपदेशः = सम्यग्दृशां वस्तुस्वरूपपरिणनम् एव / ध.प. जीतकल्पः = पूर्वपुरुषाचरितलक्षणाचारः / पं. 9/37 जीतव्यवहारः = वत्तणुवत्तपवित्तो, कत्थइ अत्थम्मि जीअकप्पो उ / गु. 2/32 = गीतार्थसंविग्नप्रवर्तितशुद्धव्यवहारः / पं. 16/26 1/66 जिनवचनम् 55

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150