Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 76] प्रन्थव्याख्यासंग्रहः | नाम व्याख्या गाथा // // 173 . // प्रमाणसञ्ज्ञा // 1/55 प्रमादः पागः / = प्रमीयते ज्ञेयमेभिरिति / ध्या. 47 = प्रवृत्तिनिवृत्तिहेतुः / यो.बि. 441 = माध्यस्थ्यसहितं ह्येकपदज्ञानमपि प्रमा / अ.उ.. = अन्योन्यं-परस्परं मिलितानाम्-अर्पणानर्पणाभ्यां संभूय साकल्येन सप्तभङ्गोपस्थापकतया संबद्धानां नयानां प्रमाणसञ्ज्ञा, सप्तभङ्गपरिकरितपरिपूर्णार्थ बोधकतापर्याप्तिमद्वाक्यस्यैव प्रमाणवाक्यत्वात् / गु. = अज्ञानसंशयमिथ्याज्ञानादिरष्टप्रकारः / उ.र. 197 = स्मृत्यनवस्थानं कुशलेष्वनादर: योगदुष्प्रणिधानं चेत्येष प्रमादः / त.भा. 8/1 प्रमोद (मुदिता) = सुखमात्रे सद्धेतावनुबन्धयुते परे च चतुर्विधा / षो. 13/10 = परसुखतुष्टिः / षो. 4/15 = अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् / .. ___ गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः // 119 // यो.शा. 4/119 = प्रमोदो नाम विनयप्रयोगः / / वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्ष इति / त.भा. 7/6 = बहुमानाशयलक्षणम् / यो.श. प्रयासः = प्रवृत्त्युत्कर्षः / यो.दृ. प्रवचनम् = प्रकर्षेण नामादिभिर्नयप्रमाणनिर्देशादिभिश्च जीवादयोऽर्था उच्यन्तेऽनेन तत् / त.उ. ___ = अर्हच्छासनानुष्ठायिनां श्रुतधराणां बालवृद्धतपस्विशैक्षक ग्लानादीनां च सङ्ग्रहोपग्रहानुग्रहकारित्वम् / त.भा. 6/23 प्रवचनी = प्रवचनं द्वादशाङ्गं गणिपिटकम्, तदस्यास्त्यतिशयवदिति प्रवचनी युगप्रधानागमः / यो.शा. प्रवर्तकः = प्रवर्तयिता परलोकक्रियासु / यो.बि. 224 प्रवर्तिनी = गीतार्था कृतकरणा कुलजा परिणामिनी च गम्भीरा / चिरदीक्षिता च वृद्धा प्रवर्तिनी संयती भणिता // 255 / / मार्ग. 255 79 .1/20 प्रवचनवत्सलत्वम् 2/16

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150