Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 82] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा 3/6 - 18 10/4 35 18 = सेवा बहुमानश्च / अ. भक्त्यनुष्ठानम् = एतत्तुल्यमप्यालम्बनीयस्य पूज्यत्वविशेषबुद्ध्या . विशुद्धतरव्यापारम् / यो.वि. = गौरवविशेषयोगाद्बुद्धिमतो यद्विशुद्धतरयोगम् / क्रिययेतरतुल्यमपि ज्ञेयं तद् भक्त्यनुष्ठानम् // 4 // षो. भगवद्बहुमानः = भवाभिनन्दिदोषप्रतिपक्षमोक्षाशयभावस्य तत्त्वतो भगवद् ___बहुमानरूपत्वात् / ध.प. भगवद्भक्तिः = उपदेशपालनैव नान्या, कृतकृत्यत्वादिति / ध. .. 412 भगवन्तः = भगः समग्रैश्वर्यादिलक्षणः, स विद्यते येषां ते भगवन्तः / पञ्च. 1 = अनुत्तरज्ञानशाली / त.उ. का. 1/22 भद्रकः = निरुपमकल्याणमूर्तिः / द्वा. 20/32 भद्रमूर्तिः = प्रियदर्शनः / यो.दृ. 33 भवः = भव एव महाव्याधिर्जन्ममृत्युविकारवान् / / विचित्रमोहजननस्तीव्ररागादिवेदनः // 188 // यो.दृ. = भवन्ति अस्मिन् कर्मवशवर्तिनः प्राणिन इति / श्रा. 48 भवबालकालः ___ = अचरिमपरियट्टेसु कालो भवबालकालमो भणिओ / विं. 4/19 भवरागाभाववान् = नैव उत्कटेच्छा विषयीकरोति संसारम्, तत्र सुखस्य दुःखानुबन्धित्वेनाऽनिष्टत्वप्रतिसन्धानात् / उ.र. 22 भवरूपचिन्तनम् = संसारस्वभावालोचनं तद् यथा-असारं जन्म, आश्रयो जरादीनाम्, व्याप्त दुःखगणेन, चला विभूतयः, अनवस्थिताः स्नेहा: दारुणं विषयविषम्, रौद्रः पापकर्मविपाकः, पीडाकरोऽनुबन्धेन, मिथ्याविकल्पं सुखम्, सदा प्रवृत्तो मृत्युरिति, न धर्माद् ऋतेऽत्र किञ्चित् कर्तुं न्याय्यम् इत्येवमादि / यो.श. भवानुबन्धिः = संवेगशून्यं महद्धिभोगगृद्धावध्यवसानम् / पञ्च. भवाभिनन्दी = असारोऽप्येष संसार: सारवानिव लक्ष्यन्ते दधिदुग्धांबुतांबूलपण्यपण्यांगनादिभिः, इत्यादिवचनैः संसाराभिनन्दनशीलः / द्वा. 10/5

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150