SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ w w w ए सूक्ष्मामृतार्ग. w w w w w w w ऐहा श्रीष पीतामै ।। ऐं ह्रीं श्रीं ॐ दीपिका* , । ३ सं श्वेतायै । ३ ऋ रेचिकायें , ३ हं अरुणायै ।। ३ ऋ मोचिकायै । ३ क्षं असिताग , । ३ लू पराग , इति ईश्वरास्य चतस्रः कलाः। र सूक्ष्मायो .. ३ अं निवृत्यै । . ३ ऐ ज्ञानाय आं प्रतिष्ठायै ।। ओं ज्ञानामृताग. ३ इं विद्यायै . । ३ औं आप्यायिन्यै , ३ ई शान्त्री . । ३ अं व्यापिन्यो " ३ उं इन्धिकारी । ३ अः व्योम्न्यो । इति सदाशिवस्य षोडशकलाः आहत्य अष्टाशीतिः । ३ हंसः शुचिषद्वसुरन्तरिक्षसद्धोताव्वदिषदतिथिईशेणसत् । नृषदूरसहतसद्वयोमसदब्जागोजाऽऋतजाऽअद्रिजाऽऋतं बृहत् ॥१॥ ३ प्रतद्विष्णुस्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥२॥ ३ व्यंम्बक यजामहे सुगंन्धि पुष्टि वर्द्धनम । उर्वारुकमिवबन्धना न्मृत्योर्मुक्षीयमामृतात् ॥३॥ ३ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥४॥ ३ तद्विप्रा सो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ।।५॥ ३ विष्णुर्योनि कल्पयतु त्वष्टा रुपाणि पिंशतु । आसिंचतु प्रजापतिर्धाता गर्भ दधातु मे । गर्भ घेहि सिनीवालि गर्भ धेहि सरस्वति । गर्भतेऽअश्विनौ देवावाधत्तां पुष्करस्रजौ ॥६॥
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy