Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 237
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३॥ शीशपिरुगमिवञ्चिजीविप्राणिभ्योऽथः ॥११३॥शयथः। शपथः । रवथः । गमथः । वञ्चथः । जीवथः। प्राथः । दरथः शमथः । दमथः ।। ११३ ॥ भृनश्चित् ।। ११४ ॥ भरथः ॥ ११४ ॥ रुविदिभ्यां ङित् ॥ ११५॥ रुवथः । विदथः॥ ११५ ॥ उपसर्गे वसेः ॥ ११६ ॥ आवसथः । संवसथः ॥११६॥ अत्यविचमितमिनमिरभिल भिनभितपिपतिपनिपणिमहिभ्योऽसच् ॥ ११७॥ अतसः। अवसः। चमसः। तमसः । ( ११३ ) शेतेऽसौ शयथः । अजगरो वा । शप्यत आक्रुश्यत इति शेपथः । निश्चयकरणं वा ।रौतीति रवथः कोकिलो वा । गच्छतीति गमथः पथिको वा । वञ्चति प्रलम्भयतीति वञ्चथो धूर्तः । अस्य स्थाने वन्दीति पाठान्तरे वन्दथः स्तोता स्तुत्यो वा। जीवतीति जीवथ प्रायुष्मान् । प्राणितीति प्राणथः । बलवान् वा । बाहुलकात-दृणातीति दरथः । दिक्षु प्रसरण गर्ती वा । शाम्यतीति शमथः । शान्तिः । दाम्यतीति दमथः । दमो वा ॥ ( ११४ ) बिभती ति भरथः । लोकपालो राजा वा ।। ( १.१५ ) रौतीति रवथः । श्वा वा । वेत्तीति विदथः । योगो वा ॥ ( ११६ ) समन्ताद्वसति यत्र स पावसथः । गृहं वा । सम्यग्वन्ति यत्र स संवसथः । ग्रामो वा ॥ ( ११० ) अति निरन्तरं गच्छतीत्यतसः । वायुा । स्त्रियामतसी। अवति रक्षादिकं करोतीत्यवसः । राजा वा । चमति भक्षयति येन स चमसः । गौरादित्वाच्चमसी । ताम्यति काङ्क्षीति तमसः । ध्वान्तं वा । ११ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326