Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ उणादिकोषः । अङ्गरसिः॥ २३६ ॥ अङ्गिराः । २३६ ॥ सरप्पूर्वादसिः ॥ २३७ ॥ अप्सराः ॥ २३७॥ विदिभुजिभ्यां विश्वेऽसिः ॥ २३८ ॥ विश्ववेदाः । विश्वभोजाः ॥ २३८ ॥ वशेः कनसिः ॥ २३९ ॥ उशनाः । २३९ ॥ इत्युणादिषु चतुर्थः पादः ॥ ( २३६ ) अङ्गति प्राप्नोति जानाति वा स, अङ्गिराः । ईश्वरोऽमिषिभेदो वा । तस्यापत्यमाङ्गिरसः । असिप्रत्ययस्य रुडागमः ॥ ( २३० ) अपसरति विरुद्धं गच्छतीत्यसराः । उपसर्गानत्यलोपः । अथवाऽप्सु जलेषु प्राणेषु वा सरन्तीत्यपसरसः । किरणा वा । अथवा न प्सान्ति भक्षयन्ति रक्षां कुर्वन्तोत्यपसरसः । प्रत्ययस्य रुट । नित्यबहुवचनान्तः स्त्रीलिङ्गश्च ॥ - ( २३८ ) विश्वं सर्व वेत्ति जानातीति विश्ववेदाः । अगदीश्वरो वा। विश्वे विद्यते विश्वं वा विन्दति स विश्ववेदाः। अमि। विश्वं भुनक्ति। प्रलयसमये कारणरूपेण स्वात्मनि स्थापयति वा विश्वं पालयतीति विश्वभोजाः । ईश्वरो राजा वा ॥ (२३६ ) वष्टि कामयते स उशनाः । शुक्रवारी वा । सम्प्रसारणादिकार्यम् ॥ इत्युणादिव्याख्यायां वैदिकलौकिककोषे चतुर्थः पादः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326