SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३॥ शीशपिरुगमिवञ्चिजीविप्राणिभ्योऽथः ॥११३॥शयथः। शपथः । रवथः । गमथः । वञ्चथः । जीवथः। प्राथः । दरथः शमथः । दमथः ।। ११३ ॥ भृनश्चित् ।। ११४ ॥ भरथः ॥ ११४ ॥ रुविदिभ्यां ङित् ॥ ११५॥ रुवथः । विदथः॥ ११५ ॥ उपसर्गे वसेः ॥ ११६ ॥ आवसथः । संवसथः ॥११६॥ अत्यविचमितमिनमिरभिल भिनभितपिपतिपनिपणिमहिभ्योऽसच् ॥ ११७॥ अतसः। अवसः। चमसः। तमसः । ( ११३ ) शेतेऽसौ शयथः । अजगरो वा । शप्यत आक्रुश्यत इति शेपथः । निश्चयकरणं वा ।रौतीति रवथः कोकिलो वा । गच्छतीति गमथः पथिको वा । वञ्चति प्रलम्भयतीति वञ्चथो धूर्तः । अस्य स्थाने वन्दीति पाठान्तरे वन्दथः स्तोता स्तुत्यो वा। जीवतीति जीवथ प्रायुष्मान् । प्राणितीति प्राणथः । बलवान् वा । बाहुलकात-दृणातीति दरथः । दिक्षु प्रसरण गर्ती वा । शाम्यतीति शमथः । शान्तिः । दाम्यतीति दमथः । दमो वा ॥ ( ११४ ) बिभती ति भरथः । लोकपालो राजा वा ।। ( १.१५ ) रौतीति रवथः । श्वा वा । वेत्तीति विदथः । योगो वा ॥ ( ११६ ) समन्ताद्वसति यत्र स पावसथः । गृहं वा । सम्यग्वन्ति यत्र स संवसथः । ग्रामो वा ॥ ( ११० ) अति निरन्तरं गच्छतीत्यतसः । वायुा । स्त्रियामतसी। अवति रक्षादिकं करोतीत्यवसः । राजा वा । चमति भक्षयति येन स चमसः । गौरादित्वाच्चमसी । ताम्यति काङ्क्षीति तमसः । ध्वान्तं वा । ११ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy