Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ४ ॥
११५
वातेर्डिच्च ॥ १३४ ॥ विः ॥ १३४ ॥ प्रे हरतेः कूपे ॥ १३५॥ प्रहिः ॥ १३५॥ नौ व्यो यलोपः पूर्वस्य च दीर्घः ॥१३६॥नीविः ॥१३६॥ समाने ख्यः स चोदात्तः ॥ १३७ ॥ सखा ॥ १३७ ॥ आडि टिहनिभ्यां इस्वश्च ॥१३८॥अश्रिः। अहिः ॥१३८॥ अच इः ॥१३९॥रविः। कविः। पविः। अरिः।अलिः॥१३९॥
( १३४ ) वाति वायुवद्गच्छंतीति विः । पक्षी वा । हित्वादाकारलोपः । अटन्ति वयोऽस्यामित्यटविनगरी । पदस्य विः पदवी ॥ .
(१३५) इण-डित् । प्रहरति जलमस्मात स पहिः कूपी वा। कूपादन्यत्र हरिः ॥
(१३६ ) पूर्वस्योपसर्गस्य दीर्घः । निवीयते संत्रियते सा नीविः । नीवो । मूलधनं दकूलबन्धनं वा ॥
(१३० ) समानं ख्यातीति सखा । सखायौ । सखायः । मित्रं सहायो वा ॥
(१३८ ) पात्रात तति, अत्रिः । कोणोधा । आहन्तीति, अहिः । मेघः सो वा । अनाङपसर्गस्यैव हस्वत्वम् ॥
(१३६ ) अजन्ताहातोरिः प्रत्ययः । लुनाति छिनतोति लविः । छेदको लाहो वा । पुनातीति पविः । वज्र होरकं वा । तति येन स तरिः । वस्त्रादिस्थापनभाण्डं वा । स्त्रियां तरी । रौतोति रविः । सूर्यो वा । कौति शब्दयत्युपदिशति स कविः । मेधावी विद्वान । क्रान्तदर्शनो वा । स्त्रियां कवी । ऋच्छति प्राप्नोति परपदार्थानियरिः । शत्रुर्वा । कपिलकादित्यालत्वे । अलिः । भ्रमरो वा । नखेनातिकामतोति नखयति तस्मात् । नखिः । सूचयतोति सूचिः ॥ इत्यादि ।
For Private And Personal Use Only

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326