Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
स्कन्देश्च स्वाङ्गे ॥ २०७॥ स्कन्धः ॥ २०७॥
आपः कारख्यायां इस्वो नुट च वा ॥ २०८॥ अप्नः । अपः । आपः ॥ २०८॥
रूपे जुट् च ॥ २०९ ॥ अब्जः ॥ २०९॥ उदके नुम्भौ च ॥ २१० ॥ अम्भः ॥ २१० ॥ नहेर्दिवि भश्च ॥ २११ ॥ नमः ॥ २११ ॥ इण आगोऽपराधे च ॥ २१२ ॥ आगः ॥२१२ ।। अमेढक च ॥ २१३ ॥ अंहः ॥ २१३ ॥ रमेश्च ॥ २१४ ॥ रहः ॥ २१४ ॥
( २०० ) स्कन्दते गच्छति चेष्टते शुष्यति वा येन तत् स्कन्धो बाहुमलं वृक्षावयवो वा । अकाराऽन्तोप्ययम् ॥
( २०८ ) आप्यते सुखं येन तत् अग्नः । अपः । अपत्यं सुकर्म वा। हस्वस्यापि विकल्पे। आप इत्यपि भवति। आपोभिमार्जनमित्यादि सत्प्रयोगदर्शनात ॥
( २०६ ) आप इत्येव । आप्यते यत् तदबजो रूपम्। अदुम्यो जात इति निर्बचने अबजः । कमलं वा ॥ ... ( २१० ) आप इत्येव । आप्यते तत् अम्भः । उदकम् । अम्भसा वर्तत इत्याम्भसिको मत्स्यः ॥
( २११ ) नाति धर्म बध्नातीति नभो मेघधल्यादियुक्त आकाशः। श्रावणमासी वा । नभोऽस्मिन शुद्धमस्तीति नभस्यो भाद्रो मासः ॥
( २१२ ) ईयते प्राप्यते ज्ञायते वा तत्, आगोऽपराधो दण्डो वा ॥ ( २१३ ) अमन्ति प्राप्नुवन्ति दुःखं येन तत, अंहः । पापं वा ॥ ( २१४ ) चात्-हुक् । रमते येन तत् रंहः । वेगो वा ॥
For Private And Personal Use Only

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326