Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
उणादिकोषः ॥
हयामाश्रुभसिभ्यस्त्रन् ॥३६८॥ होत्रम् । यात्रा । मात्रा। श्रोत्रम् । भस्त्रा ॥ १६८॥ गमेरा च ॥ १६९ ॥ गात्रम् ॥ १६९ ॥ दादिभ्यश्छन्दसि ॥ १७० ॥ दानम् । पात्रम् ॥ १७०॥
भूवादिगृभ्यो णित्रन् ॥ १७१ ॥ भावित्रम् । वादित्रम् । गारित्रम् ॥ १७१ ॥
चरेवृत्ते ॥ १७२ ॥ चारित्रम् ॥ १७२ ॥
अशित्रादिभ्य इत्रोत्रौ ॥ १७३ ॥ अशित्रम् । वहित्रम् धरित्री । त्रोत्रम् । वरुत्रम् ॥ १७३ ॥ - ( १६८ ) हूयत इति होनं होमः । यायत इति यात्रा गमनं वा। मातोति मात्रा । मानं भूषणं वा । श्रूयतेऽनेन तत श्रोत्रम् । करणं वा । बिस्ति दीप्यते यया सा भस्वा । अग्निज्वलनी वा ॥
( १६६ ) गच्छति चेष्टतेऽनेनेति गात्रम् । अवयवः । शरीरं वा ॥
( १०० ) दाति लुनाति तत् दानम् । धान्यादिछेदनसाधनं वा । पिबत्यनेनेति पात्रम् । योग्यो भाजनं वा । पूर्वचापि पानमिति साधितम् । तत्र प्रत्ययस्य पित्वात्यात्री । ब्राह्मणीत्याप साधितम् । क्षति नश्यति निवासहेतुर्भवतीति क्षेत्रम् । केदारः । कलचं वा । एवमन्येपि शब्दा द्रष्टव्याः ।
( १७१ ) भवतीति भाविनम् । लोकत्रयो वा। वाद्यते तद्वादित्रम् । तर्यादिौं । गीर्यते भक्ष्यते तद् गारित्रम् । ओदनो वा ॥
(१२) चरतोति चारित्रम्। वृत्तान्तम् । समाचारो वा । इनच्प्रत्यये चरित्रं सुशीलम् ॥ ... ( १०३ ) अश्यादिभ्य इत्नः । अश्नुते व्याप्नोतीति अशिनम्। चरवी । कटतीति कटित्रम् । कवचभेदी वा। वहति येन तहित्रम् । वाहनं वा । बध्नातोति बधिनम् । कामो वा। धरतीति धरित्री। पृथिवी वा । वादिभ्य उत्रः । नायते येन तत्त्रोत्रम्। प्रहारी वा । लुनाति छिनति येन तल्लोत्रम् । चोचिन्हं वा । वृणोतीति वस्त्रम् । प्रावरणं वा ॥
For Private And Personal Use Only

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326