Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 297
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा०५॥ १४१ सिचेः संज्ञायां हनुमौ कश्च ॥ ६२ ॥ सिंहः ॥ १२ ॥ व्याङि घ्रातेश्च जातौ ॥६३ ॥ व्याघ्रः ॥ ६३ ॥ हन्तेरच घुर च ॥६४ ॥ घोरम् ॥ ६४ ॥ क्षमेरुपधालोपश्च ।। ६५॥ क्षमा ॥६५॥ तरतेड्रिः ॥६६॥ त्रयः ॥६६॥ ग्रहरनिः ॥६७॥ यहणिः ॥१७॥ प्रथेरमच् ॥ ६८॥ प्रथमः ॥६८॥ चरेश्च ॥ १९॥ चरमः ॥ ६९॥ (६२) सिञ्चतीति सिंहः । प्रसिद्धो वा । हकारप्रत्ययो नुमागमः । चस्य कः । ककारस्य च लोपः। हिनस्तोति सिंहः । इति पृषोदरादित्वादप्यादयन्तविपर्ययः ॥ (६३) विशेषेण समन्तान जिप्रति व्याघ्रः । हस्ती वा ॥ (६४ ) हन्तोति घोरम् । भयानकं वा ॥ (६५) क्षमते सहते सर्वमिति क्षमा । पृथिवी वा ॥ (६६) तरतीति चिः । संख्यावाची वा । त्रयः । त्रीन् । त्रिभ्यः ॥ (६० ) गृहणातोति ग्रहणिः । कृदिकारादिति ङीष् । ग्रहणी । संग्रहणी । घ्याधिभेदी वा ॥ (६८) प्रयते प्रख्याती भवतीति प्रथमः । आद्य उत्तमी नतनो वा॥ (९) चरति गच्छतोति भक्षति वा स चरमः । अन्त्यः पश्चिमी बाR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326