Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२४
उणादिकोषः ॥
सावसेः || १८१ ॥ स्वस्ति ॥ १८१ ॥
वौ तसेः ॥ १८२ ॥ वितस्तिः ॥ १८२ ॥ पदिप्रथिभ्यां नित् ॥ १८३ ॥ पत्तिः । प्रथितिः ॥ १८३ ॥ दृणातेर्द्रस्वः ॥ १८४ ॥ दृतिः ॥ १८४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कृतकपिभ्यः कीटन् ॥१८५॥ किरीटम्। तिरीटम् | कृपीटम् ॥ १८५ ॥ रुचिवचिकु चिकुटिभ्यः कितच् ॥ १८६ ॥ रुचितम् । उचि। तम् । कुचितम् । कुटितम् ॥ १८६ ॥
कुटिकुषिभ्यां क्मलन् ॥ १८७॥ कुट्मलम् । कुष्मलम् ॥ १८७॥
( १८१ ) सुष्ठु अस्ति वर्त्तत इति स्वाती । कल्याणं वा । बहुलवचनाद - भूमावनिषेधः । स्वरादित्वादव्ययत्वं च ॥
( १८२ ) विशेषेण तस्यत्युपक्षिपति वा सा वितस्तिः । द्वादशाङ्गुलं परिमाण वा ॥
( १८३ ) पद्यते गच्छत्यसौ पत्तिः । पदातिः । पुरुषो वा । प्रथ्यते या सा प्रथितिः । प्रख्याति । तितुत्रेति सूत्रेऽग्रहादीनामिति वार्तिकेनेट् ॥ ( १८४ ) दीर्यतेऽसौ दृतिः । चर्ममयं पाचं वा ॥
( १८५ ) किरति विक्षिपतीति किरीटम् । मुकुटं । शिरोवेष्टनं वा । तरतीति तिरीटम् । शिरोवेष्टनम् । लोध्रो वा । कल्पतेऽसौ कृपोटम् । कुनिरुदकं वा | बाहुलकादच लत्वाभावः ॥
1
( १८६ ) रोचते तत् रुचिरम् । मिष्टं वा । वक्तुं योग्यमुचितम् | योग्यं वा । कोचति शब्दतारं करोतीति कुचितम् । परिमितं वा । कुटतीति कुटितम् | कुटिलं वा ॥
(१८० ) कुटतीति कुड्मलम् । मुकुलम् ( फूलती हुई कली ) इतिप्रसिम् । कुष्णाति निष्कर्षतीति कुष्मलम् । पर्णं वा ॥
For Private And Personal Use Only

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326