Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ५॥
१३०
-
फलेरितजादेश्च पः ॥ ३४ ॥ पलितम् ॥ ३४ ॥
कुत्रादिभ्यः संज्ञायां वुन् ॥३५॥ करकः । कटकः। नरकम् । कोरकः ॥ ३५॥
चीकयतेराद्यन्तविपर्ययश्च ॥ ३६ ॥ कीचकः । ३६ ॥ पचिमच्योरिचोपधायाः ।। ३७ ॥ पेचकः । मेचकः।३७॥ जनेररष्ठ च ।। ३८ ॥ जठरम् । ३८ ।। वचिमनिभ्यां चिच्च ॥ ३९ ॥ वठरः । मठरः । ३९ ॥ ऊर्जिट्टणातेरलचौ ॥४०॥ ऊर्दरः। ४० ॥
( ३४ ) फलति निष्पन्न पक्वमिव भवतीति पलितम् । केशश्चैत्यं वा। फस्य पः ॥
( ३५ ) करोतीति करकः । करका । वृष्टिपाषाणो वा । करको दाडिमः । कमण्डलुर्वा । कटति वर्षत्यावृणोति वा स कटकः । बाहुभूषमाम् । शिखरो वा । नमाति नयतीति नरकम् । पापभागो वा। सरति गच्छतीति सरकम् । गमनं वा । अति भूषिता भवतीत्यलकम् । शीतादिकं वा। अलति वारयति येभ्यस्तेऽलकाः । कुटिलाः केशा वा । कुरति शब्दयतीति कोरकः । कलिका ( कली ) इति प्रसिद्धा ॥
(३६) चीकयते सहतेऽसौ कीचकः । वंशभेदो वा ।।
( ३० ) पचतीति पेचकः । उलकपक्षी वा । मचते शब्दयतीति मेंचकः । कृष्णवर्णो मयूरपक्षचिन्हं वा ॥
(३८) जायतेऽस्मादिति जठरम् । उदरम् । कठिनं वा ॥.
( ३६ ) अन्त्यस्य ठः । वतीति वठरः । मूर्ख वा । मन्यतेऽसौ मटरः। मुनिभेदो मतो वा । तस्यापत्यं माठरः । माठयः ॥
(४० ) ऊर्क पराक्रमं रसं वा दृमातीति, उर्दरः । शूरो दुष्टो वा। स्वरभेदार्थ प्रत्ययद्वयम् ॥
।
-
For Private And Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326