Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 242
________________ Shri Mahavir Jain Aradhana Kendra ८६ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ तुषारादयश्च ॥ १३९ ॥ तुषारः । कासारः । सहारः । १३९ ।। दीङो नुट् च ॥ १४० ॥ दीनारः ॥ १४० ॥ सरपः षुक् च ॥ १४१ ॥ सर्षपः ॥ १४१ ॥ उषिकुटिदलिक चिखजिभ्यः कपन् ॥ १४२ ॥ उपपः । कुटपः । दलपः । कचपम् । खजपम् ॥ १४२ ॥ करोः 1: सम्प्रसारणञ्च ॥ १४३ ॥ कुणपम् ॥ १४३ ॥ कपश्चाक्रवर्मणस्य ॥ १४४ ॥ विटपविष्टपविशिपोलपाः ॥ १४५ ॥ ( १३६) यस्तुष्यति येन वा तत्त्वारम् । हिमं वा । कासते शब्दयति निन्दति वा स कासारः । सरसी वा । सहतीति सहारः । आम्रभेदो वा । तर्कयति भाषासौ तकारः । स्त्रियां गौरादित्वात् तर्कारी । जयन्ती विशेषता वा ॥ (१४०) दीयते चयति येन वा स दीनारः । सुवर्णाभरणं वा ॥ ( १४१ ) सरति गच्छति स सर्पपः । कटुस्नेहवान् वा ॥ (१४२) ओषति दहति स उषपः । अग्निः सूर्यो वा । कुटतीति कुटपः । मानभाण्डं वा । दालयति विदारयतीति दलपः । प्रहारो वा । कचते बधनातीति कचपम् । शाकपाचं वा। खजति मथ्नाति मय्यत इति खजपम् । घृतं वा ॥ ( १४३ ) ति शब्दं करोतीति कुणपः । शव मृद्भेदो वा ॥ ( १४४ ) चाक्रवर्मणस्य मते कपे सति प्रत्ययस्यादिरुदात्तः । अन्यमते सङ्घातस्यायुदात्तत्वम् ॥ ( १४५ ) कपप्रत्ययान्ता निपाताः वेटति शब्दयति वायुनेति विटपः । शाखाविस्तारो वा । विशन्ति यचेति विष्टपम् | भुवनं वा । त्रिविष्टपः । सुखविशेषभोगो वा । धातोर्वकारस्य पत्वम् । प्रत्ययस्य तुट् च । विविटप इति वा । विशन्ति यचेति विशिपम् । मन्दिरं वा । प्रत्ययादेरित्वम् । बलते संवृणोतीत्युलपम् । कोमलतृणं वा । धात्वादेः सम्प्रसारणम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326