Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 269
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा० ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir मनेरुश्च ॥ १२३ ॥ मुनिः । १२३ ॥ वर्णेबलिश्चा हिरण्ये ॥ १२४ ॥ बलिः ॥ १२४ ॥ वसिवपियजिरा जिव जिसदिह निवा शिवा दिवा रिभ्य इञ् १२५ ॥ वासिः । वापिः । याजिः । राजिः । व्राजिः । सादिः । निघातिः । बाशिः । वादिः । वारिः ॥ १२५ ॥ "I नहो भश्च ॥ १२६ ॥ नाभिः ॥ १२६ ॥ कृषेर्वृद्धिश्छन्दसि ॥ १२७ ॥ कार्षिः ॥ १२७ ॥ ११३ ( १२३) फिदित्येव । मन्यते जानातीति मुनिः । मननशीलः । मुनिरियं ब्राह्मणी । बादित्वान् मुनी । मुनेर्भावः कर्म वा मौनम् ॥ ( १२४ ) वर्णिः सौत्रो धातुः वर्णयति स बलिः । राजकर: सत्कारसामग्री शरीराङ्गं वा । हिरण्ये तु वर्णिः सुवर्णम् ॥ For Private And Personal Use Only A ( १२५ ) वस्त आच्छादयति वसति वा स वासिः । छेद नबस्तु वा । वपन्ति यथेति वापिर्वापी वा । जलाशयभेदो वा । यजतीति यानिः । यष्टा वा । राजते दीप्यतेऽसौ राजिः । राजी । पंक्तिर्षा । राजीवं पद्मम् । व्रजतीति वाजि: । वायुसमूहो वा । सीदतीति सादिः । सारथिर्वा । हन्ति यया सा घातिः । निघातिलौघाता धारा । वाभ्यते शब्दयतीति वाशिः । अग्नि । वादयति व्यक्तमुच्चारयति स वादिः । विद्वान् बा । वारयति निवारयतीति वारिः । गजबन्धनी शृङ्खला वा । जले नपुंसकम् । वारि । बाहुलकात् - हरतीति हरिः । पथिकसंति । संप्रहारिः | योद्धा | खटति काङ्क्षतीति खाटिः । शुष्कवृणस्थानं वा ॥ (१२६ ) नाति दुष्टं नाडीर्वा, बध्नातीति नाभिः । क्षचियः प्राय्य बा । नाभी ङीष् ॥ I ( १२० ) कर्षत्याकर्षतीति कार्षिः । अग्निव । लोके तु कृषिः ॥ १५

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326