Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 298
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ उणादिकोषः। मगरलच् ॥ ७० ॥ मङ्गलम् ॥ ७० ॥ इत्युणादिषु पञ्चमः पादः समाप्तः॥ मन्थानविशदंविधायबहुलंव्युत्पन्नपक्षेन वा ऽव्युत्पन्नेनदलेनयेन विधिवदाग्वारिधिर्मन्धितः । व्यक्ताव्यक्ततराणियत्रवचसा रत्नान्यदीप्यन्त वै भूयात्सोयमुणादिरुत्तमगणोध्येतुर्यशोवृद्धये ॥ १ ॥ ( 0 ) मङ्गति प्राप्नोति सुखं येन तन्मङ्गलम् । प्रशस्तम् । मङ्गलो वारभेदो वा । मङ्गलस्य भावो माङ्गल्यम् ॥ इतिश्रीमत्स्वामिदयानन्दसरस्वतीकतोणादिव्याख्यायां वैदिकलौकिककोषे पञ्चमः पादः समाप्तः ॥ समाप्तश्चायं ग्रन्थः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326