Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा०४ ॥
१२३
अमेईिषति चित् ।। १७४ ॥ अमित्रः ॥ १७४ ॥
आः समिनिकषिभ्याम्॥१७५॥समया। निकषा॥१७५॥ चितेः कणः कश्च ॥ १७६ ॥ चिक्कणम् ॥ १७६ ॥ सूचेः स्मन् ॥ १७७ ॥ सूक्ष्मम् ॥ १७७॥ पातेडेमसुन् ॥ १७८ ॥ पुमान् ॥ १७८ ॥ रुचिभुजिभ्यां किष्यन् ॥१७९॥ रुचिष्यमाभुजिष्यः॥१७९॥ वसस्तिः ॥ १८० ॥ वस्तिः ॥ १८० ॥ ( १०४ ) शत्रौ वाच्येऽमेरित्रः । अमति गच्छतीति अमित्रः । शत्रुः ॥
(१०५) समेतीति समया । निकपति हिनस्तीति निकषा । समीपवाचकौ वा । स्वरादिपाठादनयोरव्ययत्वम् । बाहुलकाद्-दीव्यतीति दिवा। दिनं वा । दुष्यतीति दोषा । रात्रिी । अनयोरपि तबव पाठादध्ययत्वम् । स्वदते स्वादु क्रियते या सा स्वधा। न्यायेनैश्वर्यक्रिया।तृप्तिधातोर्दस्यः॥
( १९६ ) चेतति जानाति येन तत् चिकणम् । स्निग्धं वा ॥ (१७७ ) सूचयति पैशुन्यं करोतीति सूक्ष्मम् । अत्यल्प वा ।
( १७८ ) पाति रक्षति पुमान् । पुमांसौ । पुमांसः । असडादिकार्य्यम् । शोभनः पुमान यस्याः सा सुपुंसी। असुङ् । उगितत्वान डोप ॥
(१०६) रोचते तत, सचिष्यम् । इष्टं वा । भुनक्तीति भुजिष्यः । दासो वा ॥
(१८० ) वस्त पाच्छादयति सा वस्तिः । वसनस्य दशाः कोणी नाभेरधोभागो वा । बाहुलकात-शास्ति शिक्षत इति शास्तिः । राजदण्डो वा। यजोति यष्टिः । यष्टी वा । काष्ठदण्डो वा । अस्यते क्षिप्यते या सा, अस्तिः । अगं वृक्षमस्यत्यत्याटर्यात सा अगस्तिः । मुनिवी । तस्यापत्यमागस्त्यः । शकन्ध्वादित्वादत्र पररूपम् । पुलं महत्वमसते गच्छति प्राप्नोतीति पुनस्तिः । ऋषिर्वा। तस्यापत्यं पौलस्त्यः । गभमन्धकारमस्यतीति गभस्तिः किरणो वा। दूयते परितापयतीति दूतिः । दूती वा । इतस्तत: समाचार ज्ञापिका स्त्री वा ॥
mom
-
-
-
For Private And Personal Use Only

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326