Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२०
उणादिकोषः
स्नाम दिपद्यर्त्ति पूरा किभ्यो वनिप् ॥ ११३ ॥ स्त्रावा | महा । पहा । अव | पर्व | शका | शकरी ॥ ११३॥
1
शीकुशिरुहिजिक्षिसृधृभ्यः क्वनिप् ॥ ११४ ॥ शीवा । कुश्वा । रुह्वा । जित्वा । क्षित्वा । सृत्वा । धृत्वा ॥ ११४ ॥ घ्याप्योः सम्प्रसारणं च ॥ ११५ ॥ धीवा । पीवा ॥ ११५ ॥ अर्ध च ॥ ११६ ॥ अध्वा ॥ ११६ ॥
,
क्तित्रियधिकारे आतश्चोपसर्ग इत्यङ् । कन्यते दीप्यते काम्यते गच्छति वा सा कन्या । कुमारी वा । बध्यतेः सौबन्ध्या असूता वा । कौति शब्दयतीति कुडा । भिति । धातोडुक् । मन्यते येन तन्मध्यम् । द्वयोरन्तरालं वा । नस्य धः । उद्यते यतद् वह्मम् । मनुष्यविशेषो वा । अहति व्याप्नोतीत्यहल्या | रात्रिवी । अहलीयतेऽस्यानिति व्युत्पत्यनन्तरम् । पूर्वत्र धातोर लुगागमः । ऋषति गच्छतीति ऋष्यः मृगभेदो वा । कष्टे गच्छति शास्ति वा स कश्यः । मद्यं वा । इत्यादि ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
( ११३ ) स्नाति शुच्यतीति स्नावा | रसिको वा । स्त्रावानी । स्नावानः । माद्यति मद्दा | कल्याणदातेश्वरो वा । पद्यन्ते यत्र सपदा | पन्था वा । ऋच्छतीत्यर्वा । अश्वो निन्यो वा । निपतति पर्व | ग्रन्थिवी । शक्लोतीति का | वा । स्त्रियां ङीफौ । शक्करी । नदी । छन्दोभेदो वा ॥
( ११४ ) शेतेःसौ शीवा । अजगरों वा । क्रोशतोति क्रुश्खा | शृगालो या | रोहति वीनादुत्पद्यत इति रुता वृक्षो वा । जयतीति जित्वा । जयशीलः । चयति नाशयति छिपति निवसति गच्छति वा स चित्वा । वायुवी | सरतीति सृत्वा । प्रजापतिवी | धारयतीति धृत्वा । व्यापको जगदीश्वरो वा । स्त्रियां जित्वरीत्यादि बोध्यम् ॥
( ११५ ) ध्यायतीति धीवा । कर्मकारो वा । स्त्रियां धीवरी । मत्स्याधानं पात्रम् । प्यायते बर्द्धतेऽसौ पोवा | स्थूलो वा । पीवरी तरुणी ॥ ( ११६ ) अति भक्षयतीति" अध्वा । मार्गे वा ॥
For Private And Personal Use Only

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326