Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
उणादिकोषः ॥
-
लीरीडोईवः पुट् च तरौ श्लेषणकुत्सनयोः ॥ ५५ ॥ लिप्तम् । रिप्रम् ॥ ५५॥
क्लिशेरीचोपधायाः कन् लोपश्चलो नाम् च ॥ ५६ ॥ कीनाशः ॥ ५६ ॥
प्रश्नोतराशुकर्मणि वरट् च ॥ ५७ ॥ ईश्वरः ॥ ५७ ॥ चतेरुरन् ॥ ५८ ॥ चत्वारः ॥ ५८॥ प्रात्ततेररन् ॥ ५९ ॥ प्रातः ॥ ५९ ॥ अमेस्तुट् च ॥६०॥ अन्तः ॥ ६०॥ दहे!हलोपो दश्च नः ॥६१ ॥ नगः ॥६१॥
( ५५ ) लीयते श्लिष्यत इति लिप्तम् । लिष्टम् । रीयते तत, रिप्रम् । कुत्सितम् । तरौ प्रत्ययौ पुडागमः ॥
(५६) निश्नातोति कीनाशः । कृषीवला न्यायाधीशी वा। धातारुपधाया ईत्वं लकारलेापः कन् प्रत्ययो नामागमश्चान्त्यादचः परः ॥
(५०) अश्नुते, आशु शीघ्र करोति जगद्रचयति स, ईश्वरः । स्वामी वा । टित्वादोश्वरी । वरच् प्रत्यये ईश्वरा ॥
( ५८ ) चतते याचतेऽसौ चतुः। संख्यावाची वा । चत्वारः । चतनः ।
( ५६ ) प्रकृष्टमति गच्छतीति प्रातः । प्रभातकालो वा । स्वरादित्वादव्ययम् ॥
(६० ) अमति गच्छतोति यति, अन्तः । मध्यं वा । पूर्ववदव्ययम् ॥
(६१ ) दहति दह्यते वा स नगः। पर्वतो वृक्षो वा । बाहुलकानकारस्य नाकारो नागः । सर्पभेदो वा ॥
For Private And Personal Use Only

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326