Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 275
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ४॥ १५६ मिथुने मनिः ॥१५२॥ सुशर्मा । सुधी ॥१५२॥ सातिभ्यां मनिन्मनिणौ १५३॥ साम । प्रात्मा ॥१५॥ हनिमशिभ्यां सिकन् ॥१५॥ हंसिका । मक्षिका ॥१५॥ कोररन् ॥ १५५ ॥ कवरः ॥ १५५॥ गिर उडच ॥ १५६ ॥ गरुडः ॥ १५६ ॥ इन्द: कमिन्नलोपश्च ।। १५७ ॥ इदम् ॥ १५७॥ कायतेर्डि मिः ॥ १५८ ॥ किम् ॥ १५८ ॥ - ( १५२) यत्रोपसर्गों धातुक्रियया सम्बदुस्तन् मिथुनम् । तस्मिन् सत्युक्तेभ्यो वक्ष्यमाणेभ्यश्च धातुभ्यो मनिः प्रत्ययः स्यान्नतु मनिन् । स्वरभेदार्थो नियमः । सुष्टु शृणातीति सुशमी । राजविशेषो वा । सुधरतीति सुधी । इत्यादि ॥ (१५३ ) स्यति कर्माणि समापयतीति सामवेदभेदी वा । अतति निरन्तरं कर्मफलानि प्राप्नोति व्याप्नोति वा स आत्मा । आत्मने हितमात्मनोनम् ॥ ( १५४ ) हन्तीति हंसिका । हंसस्त्री वा। मशति शब्दयतीति रोषं करोति धा सा मक्षिका । प्रसिद्धा । आतिर्वा । (१५५ ) कौत्युपदिशतीति कबरः । पाटको का। केशविन्यासः कबरो । अन्यत्र कबरा कन्या पाठिकेत्यर्थः ॥ (१५६ ) गिरति निगलतीति गरुडः । पक्षिभेदो वा ॥ ( १५० ) इन्दति परमेश्वर्य हेतुर्भवतीति, इदम् । प्रत्यविषयबोधकः सर्वनामसंज्ञको वा॥ (१५८ ) कार्यात शब्दयतीति किम् । प्रश्नाव्यर्थे वा ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326