Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पा० ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१२५
कुबेर्लश्च ॥ १८८ ॥ कुल्मलम् ॥ १८८ ॥ सर्वधातुभ्योऽसुन् ॥ १८९ ॥ चेतः । सरः । सदः ॥ १८९॥ रपेरत एच्च ॥ १९० ॥ रेपः ॥ १९० ॥
(१८८ ) कुनातीति कुलमलम् ! पापं वा ॥
1
(१८) वर्चते दीप्यतेऽसौ वर्चः । तेजः । पुरीषं वा । रक्षतीति रक्षः । पालको दुष्टो वा । प्रज्ञादित्वादणि स एव राक्षसः । रुर्णा येन स रोधः । तटो वा । चेतति जानाति येन तत्, चेतः । चित्तं वा । सरन्ति गच्छन्त्यापो यत्र तत् सरः । तडागो वा । स्त्रीत्वविवचायां गौरादित्वात्सरसी । महासरो वा । सरस्वान् समुद्रः । सरो विज्ञानमुदकं वा विद्यतेऽस्यां सा सरस्वती । वाक् । नदी वा । रोतीति रोदः । गौरादित्वाद्रोदसी । द्यावापृथिव्यो वा । वेति गच्छतीति वयः । कालकृताऽवस्था वा । अथवा वेति खादतीति वयः । वय एव बायसः काकः । प्रज्ञादित्वादण् । सीदन्त्यचेति सदः । सभा वा । एति प्राप्नोतीति, अयः । लोहं वा । अयः कामयतेऽसावयस्कान्तश्चुम्बकमणिः । अनिति जीवति येनेति नः । श्रोदनं पक्वान्नं वा । अनी महत्सम्पद्यते यत्र तन्महानसम् । पाकस्थानम् । समासान्तष्टच् । ताम्यति काङ्चति येन तत् तमः । गुणः क्रेशो रात्रिरन्धकारो वा । तमशब्दोऽच्प्रत्ययातदन्तोऽपि दृश्यते । महति पूजयति पूज्यो भवति वेति महः । महद्वा । महसी | महांसि । अचप्रत्ययेऽकारान्तोऽपि । सहते यचेति सहः । बलं । मार्गशीषा वा । सहसा बलेन सह प्रवर्तते स साहसिको दस्युर्दुष्टकर्मी वा । सहो बलं विद्यते यचेति सहस्यः । पौषो मासः । तपति दुःखीभवति तप्यते समर्थो वा भवति येन तत् तपः । धर्मसेवनम् । माघमासो वा । तपसि साधुस्तस्यः । फाल्गुनो मासः । ग्रीष्मेऽकारान्तस्तपशब्दः । मिमीते येन समाः । मासो वा । इत्यादि ॥
For Private And Personal Use Only
(१६०) रप्यत उच्यत इति रेपः । अवद्यम् । वचो वा । बहुलवचनादन्यत्रापि । पीयते तत् पयः । उदकम् । दुग्धं वा । पयोऽस्यास्तीति पयस्विनी गौः । पयस्वी तड़ागः । विनिः । धातोरीत्वम् । पुनर्गुणे सत्ययादेशः ॥

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326