Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 276
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६० उपादिक्रेोषः ॥ सर्वधातुभ्यः ष्टृन् ॥ १५९ ॥ वस्त्रम् | अस्त्रम् | छत्रम् ॥ १५९ ॥ । ॥ भ्रजिगमिनमिह निविश्यशां वृद्धिश्च ॥ १६० ॥ भ्राष्टुः । गान्त्रम् । नान्यम् । हान्त्रम् । येष्टुम् | आष्टुम् ॥ दिवेर्युच्च ॥ १६१ ॥ द्यौत्रम् ॥ १६१ ॥ १६० ॥ Acharya Shri Kailassagarsuri Gyanmandir उषिखनिभ्यां कित् ॥ १६२ || उष्टः । खात्रम् ॥ सिविमुच्योष्टेरू च ॥ १६३ ॥ सूत्रम् | मूत्रम् ॥ १६२ ॥ १६३ ॥ ( १५६ ) वस्त प्राच्छाद्यत इति वस्चम् । अस्यति क्षिपतीति, अस्थम् । छादयति धर्मादिकमपवारयतीति छचमिति प्रसिद्धम् । इस्मन्त्रनितिसूत्रेण स्वादेशः । पतति यो गच्छति येन वा तत्पत्त्रम् । वाहनं वा । राजतेऽसौ राष्ट्रः राष्ट्र राज्यं देशो बा । जातिविशेषो वा । अभ्येपि । गच्छत्यनया सा गन्त्री । महच्छकटं वा । पिबत्यनेन तत् पात्रम् । पाति रक्षतीति पाच: सज्जनो वा । दशति यया सा दंष्ट्रा दन्तो वा । इत्यादि ॥ ( १६० ) भृञ्जति यचेति भ्राष्ट्रः । अम्बरीषो वा । गच्छति येन सद्गान्त्रम् । शकटं वा । नमति येन तन्नान्त्रम् । स्तोत्रं वा । हन्यते तत् हान्त्रम् । मश्णं वा । विशन्ति यचेति बेष्ट्रम् । लोको वा । अश्नुते व्याप्नोतीति आष्टम् । आकाशो या ॥ I ( १६१ ) बृद्धिरित्यनुवर्तते । दीव्यति द्योतते प्रकाशते तद् यौत्रम् ॥ ( १६२ ) ओषति दहत्युष्ट्र: । पशुजातिभेदो वा । खन्यते तत् खाचम् । खनित्रम् | जलाधारविशेषो वा । जनसनखनामित्यात्वम् ॥ For Private And Personal Use Only ( १६३ ) सीयति येन यदर्थं बध्नाति तत् सूत्रम् । तन्तुः । शास्त्रैकदेशो वा । मुध्यते यत्तत् मुत्रम प्रस्रावो वा ॥

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326