Book Title: Uvavai Suttam
Author(s): Chotelal Yati
Publisher: Jivan Karyalay
View full book text
________________
उववाई सूत्तं तत्थ खलु इमे अठ्ठ माहणपरिव्वायया भवंति । तंजहा
करणे य करकण्टे य अंबडे य परासरे ।
करहे दीवायणे चेव देवगुत्ते य नारए (१)॥ तत्थ खलु इमे अट्ठ खत्तिय-परिव्वायया भवंति । तं जहा-- सीलई ससिहारे (य) नग्गई भग्गई ति य । विदेहे राया रायारामे बले ति य॥
ते णं परिव्वायया रिउवेदयजुव्वेदसामवेय अहव्वणवेयइतिहासपंचमाणं णिघण्टुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारगा पारगा धारगा वारगा सउंगवी सद्वितंतविसारया संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य [बहूसु बंभण्णएमु य सत्येसु सुपरिणिठिया यावि होत्था ।
ते णं परिव्वायया दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च प्राघवेमाणापण्णवेमाण परवेमाणा विहरंति । 'जण्ण अम्हं किंचि असुई भवइ तण्णं उदएण य मट्टियाए च पक्खालियं सुई भवइ । एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110