Book Title: Uvavai Suttam
Author(s): Chotelal Yati
Publisher: Jivan Karyalay
View full book text
________________
उववाई सूतं
एयारूवं गोणं गुणणिप्फरणं णामधेनं काहिंति"जम्हा णं अम्हं इमंसि दारगंसि गम्भत्थंसि चेव समाणंसि धम्मे ढपइण्णा तं होउ णं अम्हं दारए ढपइण्णे णामेणं" तए णं तस्स दारगस्स अम्मापियरो णामधेनं करोहिंति दढपइण्णेत्ति।
[ ] तं दृढपइएणं दारगं अम्मापियरो साइरेगठ्ठवासजायगं जाणित्ता सोभणंसि तिहिकरण [दिवस] णक्खत्तमुहुत्तंसि कलायरियस्स उवणेहिति ।
तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाश्रो गणियप्पहाणाम्रो सउणरुयपजवसाणाप्रो बावत्तरिकलाप्रो सुत्तो य अत्यत्रो य करणो य हाविहिति सिक्खाविहिति, तं जहा-लेहं गणियं रूवं णटं गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणवायं पासगं अठ्ठावयं पोरेकच्चं दगमट्टियं अण्णविहिं [ पाणविहिं वत्थविहिं विलेवणविहिं ] सयणविहिं अजं पलेलियं मागहियं गाहं गीयं सिलोयं हिरण्णजुत्तिं सुवएणजुत्तिं गंधजुत्तिं चुराणजुत्तिं प्राभरणविहिं तरुणीपडिकम्मं इत्विलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कु

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110