Book Title: Uvavai Suttam
Author(s): Chotelal Yati
Publisher: Jivan Karyalay
View full book text
________________
उववाई सूत्तं तेसिं गई बावीसं सागरोवमाइं ठिई आराहया सेसं तहेव ॥ २०॥
सेजे इमे गामागर जाव सण्णिवेसेसु मणुया भवंति, तं जहाः-अणारंभा अपरिग्गहा धम्मिया जाव कप्पेमाणा सुसीला सुव्वया सुपडियाणंदा साहू सव्वाअो पाणाइवायात्रो पडिविरया जाव सव्वाअो परिग्गहाम्रो पडिविरया सव्वाअोकोहाम्रो माणाो मायाओ लोभाओ जाव मिच्छादसणसल्लाश्रो पडिविरया सव्वाश्रो प्रारंभसमारंभात्रो पडिविरया सव्वात्रो करणकारावणाश्रो पडिविरया सव्वाश्रो पयणपयावणाश्रो पडिविरया सव्वाश्रो कुष्णपिट्टणतजणतालणवहबंधपरिकिलेसानो पडिविरया सव्वाअोण्हाणमद्दणवण्णगविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराअो पडिविरया जेयावण्णे तहप्पगारा सावजजोगोवहिया कम्मंता परपाणपरियावणकरा कजंति तो वि पडिविरया जावज्जीवाए।
से जहा णामए अणगारा भवंतिः-इरियासमिया भीसासमिया जाव इणमेव निग्गंथं पावयणं पुरोकाउं विहरंति।
तेसि णं भगवंताणं एएणं विहारणं विहरमा

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110