Book Title: Uvavai Suttam
Author(s): Chotelal Yati
Publisher: Jivan Karyalay

View full book text
Previous | Next

Page 87
________________ उववाई सूतं डलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं वत्थु विज्जं खंधारमाणं नगरमाणं वत्थुनिवेसणं [ ] वृहं पडिवूहं चारं पडिचारं चकवूहं गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धाइजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुदुद्धं ईसत्थं करुप्पवाहं धणुव्वेयं हिरण पागं सुवण्णपागं [ ] बट्टखेडडं सुत्तखेडडं णालियाखेडडं पत्ताच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरुयमिति बावत्तरिकलाओ सेहावित्ता सिक्खावेत्ता अम्मापिईणं उवणेहिति । तए णं तस्स दढपण्णस्स दारगस्स अम्मापयरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंध मल्लांलकारेण य सक्कारेहिंति सम्माणेहिंति २ त्ता विउल जीवियारिहं पीइदाणं दलइस्संति, २ त्ता पडिविसजेहिंति । तए णं से दढपणे दारए बावन्तरिकलापंडिए नवंगसुत्तपडिबोहिए अङ्गारसदेसी भासाविसारए गीयरई गंधवणकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी विद्यालचारी साहसिए अलंभोग समत्थे यावि भविस्सइ | तए णं दढपणं दारगं अम्मापियरो बावत्त ८३

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110