SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उववाई सूत्तं तत्थ खलु इमे अठ्ठ माहणपरिव्वायया भवंति । तंजहा करणे य करकण्टे य अंबडे य परासरे । करहे दीवायणे चेव देवगुत्ते य नारए (१)॥ तत्थ खलु इमे अट्ठ खत्तिय-परिव्वायया भवंति । तं जहा-- सीलई ससिहारे (य) नग्गई भग्गई ति य । विदेहे राया रायारामे बले ति य॥ ते णं परिव्वायया रिउवेदयजुव्वेदसामवेय अहव्वणवेयइतिहासपंचमाणं णिघण्टुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारगा पारगा धारगा वारगा सउंगवी सद्वितंतविसारया संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य [बहूसु बंभण्णएमु य सत्येसु सुपरिणिठिया यावि होत्था । ते णं परिव्वायया दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च प्राघवेमाणापण्णवेमाण परवेमाणा विहरंति । 'जण्ण अम्हं किंचि असुई भवइ तण्णं उदएण य मट्टियाए च पक्खालियं सुई भवइ । एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा
SR No.022612
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherJivan Karyalay
Publication Year1936
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy