SearchBrowseAboutContactDonate
Page Preview
Page 1330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३१८] खाराज पु• स्वः खर्गे राजते राज-किप । इन्द्र। स्वाराज्य न• स्वराजः स्वाराजो वा भावः पयज । ब्रह्मत्वे, इन्द्रत्वं च खारो चष पु० द्वितीये मनौ । “सारोचिषेऽन्तरे प्राप्ने” इति चण्डी । खार्थ चु० खस्य अर्थः प्रयोजनम् अभिधेये वा । स्वप्रयोजने खाभिधेये • च "सार्थकः स्वार्थबोधक्षदिति' शब्दशक्तिः । सास्थ्य न० स्वस्थस्य भायः यज । चारोग्ये, सन्तोषे, रुचे च । स्वाहा अव्य स्+या+ो-डा नि• । देवोद्देशेन हविस्यागे । अग्नि__ भार्यायां “खाहयेव हविर्भुजमिति' रघुः माष्टकाभेदे च स्त्री. "नमः स्वधायै स्वाहाय' इति पि गाथा । खाहाप्रिय पु० ६त• | अग्नौ । वाहापत्यादयोऽयल । स्वाहाभुज पु० स्वाहेतिमन्त्रेण त्यक्तद्रव्य भुङको भुज-किम् । देवे ! स्विद् अव्य खिद-किए । प्रश्ने, वितर्के, पादपूरणे च 1 खिन वि० खिद-क्त धर्मयु त , प्रखेदान्विते च । स्वीकार पु० असस्य खस्य कारः करणं स्व+चिक-घज । व्यङ्गीकारे खीय त्रि० स्वस्य दम् छ अपाणिनीयैरत्र न कुगिति मन्यते । रूसम्ब विनि । नायिकाभेदे स्त्री० । स्वच्छ विस्मृतौ भ्वा० प० सक सेट । स्वच्छति अस्वच्छीत् । [ीत् । स्व शन्दे अक• उपनामे सक० भ्वा० प० वेट स्वरति अखारीत् अवाव हिंसने पपा. प॰सक सेट । खणाति अस्वारीत् । [किए । खेक गतौ वादि० आत्म. सा. मेट चडि न हुखः । खेकते अखेखेच्छा स्त्री स्वस्य च्छा । स्वाभिलाये । खेच्छामृत्य पु० खच्छ पा मय यस्य । भीने खेच्छाधीन मन्य युक्त वि. खेद पु० खेद-खिद-वा, घञ । पाकभेदे (मेका) घमें गात्रादितो . जलादेः निष्यन्दने । जातमात्रे लि.. । स्वेदज पु० स्वेदान्जायते जन-ड। खेदाजाते दंगादिजनौ । खेदखेदन न० स्विद-णिच-ल्युट । पाबदतो घर्मादेनिस्सारण व्यापारे। _ (भापरा)। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy