________________
सनातन प्रमालायां...
* पदाम ॥८९॥ पदात्परस्य सकारस्य षो न *प्राक्पदस्थात् खौ ॥ १०० ॥ पूर्वपदस्थास्यात् । दघि सिंचति । मधु सुनोति । | स्वास्परस्य नकारस्व णकारादेशो भवति खौ ।
* बहोः ॥९०॥ बहोस्त्यात्सस्य पो न स्यात्। पुष्पणंदी । वरिणदी। धर्मणदी। भीणंदी स्त्री। बहुसेक् ।
खाविति किं ! दीर्घनासिकः । सात ॥ ९१ ॥ सातः सस्य षो न स्यात् । * अगः ॥ १०१॥ गकारांतान्नकारस्य णो मुनिसात् । अग्निसात् । दधिसात् । मधुसात् । न भवति । ऋगयनं ।।
सिचो यङि ॥ ९२ ॥ सिचेः सस्य षो न कोटराभ्यो वनं ॥ १०२ ॥ कोटरादिभ्यः भवति यहि परतः । सेसिच्यते। अभिसेसिच्यते। परं वनं विनियम्यते खौ । कोटरावणं । मिश्रका
सेपो गतौ ॥ ९३ ॥ सेधतर्गत्यर्थस्य पो वणं । सिधूकावणं । सारिकावणं । पुरगावणं । न स्यात् । प्रतिसेष गाः । अभिसेध गाः। गता- एभ्य इति किंशतपत्रवनं । मनोहरवनं । विति किं प्रतिषेधति पापं मुनिः ।
मोग्रऽतनिःशरेक्षुप्तक्षपीयूक्षाकाश्योम्रनिस्तब्धप्रतिस्तब्धौ ॥ ९४ ॥ नि खदिरात् ॥ १०३ ॥ एभ्यो वननकारस्य णो प्रतिभ्यां स्तंभेः षत्वाभावो निपात्यते। निस्तब्धः। भवति । प्रवणं । अग्रेवणं । अंतर्वणं । निर्वणं । प्रतिस्तब्धः ।।
| शरवणं । इक्षुवणं । प्लक्षवणं । पीयूक्षावणं । कार्य सोढः।।९५॥ सोढभूतस्य सहेःषो न स्यात्। वणं । आम्रवणं । खदिरवणं ॥ विसोढा । परिसोढुं । परिसोढव्यं । सोद् | * द्वित्र्यअभ्यो वृक्षौषधिभ्योऽनिरीकादिभूतस्येति किं ! निषहते । विषहते । भ्यो वा ॥१०४॥ द्वित्र्यभ्यो वृक्षौषधि
* स्तंभुसिवुसहष्काचे ॥ ९६ ॥ एषां कचि वाचिभ्यः निरीकादिरहितेभ्यो वनस्य नस्य णो परतः षत्वं नास्ति । प्रत्यतस्तंभत् । पर्यसीषिवत्। घा स्यात् । दारुवणं,दारुवनावदरीवणं,वदरीवनं । व्यसीपहत् ।
दूर्वावणं । दूर्वावनं । ब्रीहिवणं, बीहिवनं । कोद्रववणं, सुबः सन्स्ये ॥ ९७ ॥ सुत्रः सनि स्ये च कोदववनं । दिव्यज्भ्य इति किं देवदारुवनं । भद्रपरतः षकारादेशो न स्यात् । सुसूषतीति सुसूः । दारुवनं । राजमाषवनं । वौषधिभ्यः इति किं ! अभिसोष्यति।
पितृवनं । अनिरीकादिभ्य इति किं ? इरीकावनं सत्स्वंजवाल्लिटि ॥९८ ॥ सहिस्वंज्योः कुवेरवन । तिमिरवनं । समीरवनं । चात्परयोल्लिटि परतः पो न स्यात् । निषसाद । + ग्रामाप्रान्नीः ॥ १०५ ॥ आभ्यां नी अभिषस्वंजे । अभिषस्वजे ॥
| नकारस्य णो भवति । ग्रामणीः । अग्रणीः । * पो नो णोऽभिन्ने ॥ ९९॥ षकाररेफाभ्यां । * नसः ॥ १०६ ॥ गेः परो नसो णकारापरस्य नकारस्य गत्वं भवत्यभिन्नपदे चेत्तौ देशो भवति । प्रगता नासिका अस्य-प्रणसं मुखं। निमित्चनिमितिनौ भवतः । कुष्णाति । पुष्णाति। निर्णसः । निष्केण । मूर्खेण । वर्गेण । दीर्येण | पुष्येण । अतोन्दः ॥ १०७ ॥ अकारांतात्परस्याहः रेफेण । गिरिणा । मेरुणा । वर्षेणागर्वेण । गर्मेण । नस्य णत्वं भवति।पूर्वाहणः।अपराकाअत इति कि अभिन्न इति किं ! मुनिर्नयति स्वर्ग ॥
निरहः । दुरन्हः ।