Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
अन्तोदात्त-प्रतिषेधः
षष्ठाध्यायस्य प्रथमः पादः
१७५
(१८) नोङ्धात्वोः | १७२ । प०वि०-न अव्ययपदम्, ऊङ्-धात्वोः ६।२।
स०-ऊङ् च धातुश्च तौ - ऊङ्घातू, तयो: - ऊङ्घात्वोः (इतरेतर
7
योगद्वन्द्वः) ।
अनु०-अन्त:, उदात्त:, विभक्ति:, असर्वनामस्थानम्, तृतीयादि:, 'अजादि:, उदात्तयणः, हल्पूर्वाद् इति चानुवर्तते । अन्वयः-ऊङ्घात्वोरुदात्तयणो हल्पूर्वात् तृतीयादिरजादिर्विभक्तिरन्तोदात्ता न ।
अर्थ:- ऊङो धातोश्च य उदात्तस्य स्थाने यण् हल्पूर्वस्तस्मादुत्तरा तृतीयादिरजादिविभक्तिरन्तोदात्ता न भवति ।
उदा०- (ऊङ्) ब्रह्मबन्ध्वा ब्रह्मबन्ध्यै । वीरबन्ध्व, वीरबन्ध्यै । (धातुः) स॒कृल्ल्वा॑ स॒कृल्लवे॑ । खल॒प्वा॑, खल॒प्वे॑ ।
1
आर्यभाषाः अर्थ-(ऊधात्वोः ) ऊङ्प्रत्यय और धातु के स्थान में जो (उदात्तयणः) उदात्त-यण् (हल्पूर्व:) हल्पूर्व है, उससे उत्तर ( असर्वनामस्थानम् ) सर्वनामस्थान से भिन्न (तृतीयादिः) तृतीया आदि (अजादिः) अजादि (विभक्तिः) विभक्ति (अन्त उदान्त:) अन्तोदात्त (न) नहीं होती है।
उदा०-(ऊङ्) ब्र॒ह्मबन्ध्व' । ब्रह्मबन्धू (पतित ब्राह्मणी) नारी के द्वारा । ब्रह्मबन्ध्वै । ब्रह्मबन्धू नारी के लिये । वीरबन्ध्व । वीरबन्धू नारी के द्वारा । वीरबन्ध्यै । वीरबन्धू ( पतित क्षत्रिया) नारी के लिये । (धातु) सकृल्ल्वो । एक बार काटनेवाले के द्वारा । सकृल्लवै । एक बार काटनेवाले के लिये । खलप्वो । खलिहान को शुद्ध करनेवाले के द्वारा । खल॒प्वै । खलिहान को शुद्ध करनेवाले के लिये ।
सिद्धि - (१) ब्रह्मबन्ध्वो । ब्रह्मबन्धु + ऊङ् । ब्रह्मबन्धू+टा। ब्रह्मबन्ध् व्+आ ।
ब्रह्मबन्ध्वा ।
यहां 'ब्रह्मबन्धु' शब्द से स्त्रीलिङ्ग में 'ऊडुत:' (४।१।६६ ) से 'ऊङ्' प्रत्यय है। यह 'आद्युद' 'श्च' (३ 1१1३) से उदात्त है। इससे तृतीयादि अजादि 'टा' प्रत्यय है। 'एकादेश. उदात्तेनोदात्त:' ( ८1२ 1५ ) से एकादेश ( उ+ऊ) भी उदात्त है। इसके स्थान में 'इको यणचि' (६ 1१/७५ ) से 'यण' आदेश होता है। इस ऊङ् के स्थान में जो उदात्तयण (व्) है और वह हलुपूर्व (ध) भी है उसे परे असर्वनामस्थान, अजादि प्रत्यय (विभक्ति) 'टा' अन्तोदात्त नहीं होता है। अत: 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (८ 1२1४ ) से स्वरित होता है। ऐसे ही ब्रह्मबन्ध्वै, वीरबन्ध्वो, वीरबन्ध्यै ।